________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 差業洲器羅米器器器器飛米器業諾器器器 प्रविशतीत्यादि प्राग्वत् एवं स्वप्नमधिकृत्यनो इन्द्रियस्वार्थावग्राहादयः प्रतिपादिता भनेनचोल खेनान्यत्रापि विषये वेदितव्यासदेवं मकहाधान्तेन व्यञ्जना वग्रहप्ररूपणां कुर्वतां प्रसङ्गतोष्टाविंशति संख्या अपिमतिज्ञानस्यभेदाः स प्रपञ्चमुक्ताः सम्प्रति मञ्जकदृष्टांतमुपसंहरति मेतं मजगदिद्वन्तेणं से महक दृष्टान्तेन व्यञ्जनावग्रहस्थप्ररूपणा एते चावग्रहादयोऽष्टाविंशतिभेदाः प्रत्येकवहादिभिः सेतरैः सर्वसंख्य था हादशसंख्य दैभिद्यमाना यदावियच्यन्ते तथा षड्वंशदधिकं भेदानां शतवयंभवति तत्र वहादय: शब्दमधिकृत्यभाव्यन्ते शंख पटहादि नाना शब्दसमूई पृथगेकैकं यदाचरङ्गाति तथावहवग्रहः यदा त्वेकमेवं किञ्चित् शब्दमवटाति तदा अवहवग्रहः तदा शंख पटहादि नाना यब्दसमूह मध्ये एकैकं शब्दमनेकैः पर्याय: स्निग्धगाम्भीर्यादिभिर्विशिष्टं यथा * बस्थितं यदाचरङ्गाति तथा स बहुविधावग्रह: यदात्वेक मनेकंवा शब्दमेकपर्याय विशिष्टमवरङ्गाति तथा स क्षिप्तावग्रहः तदेव शब्द खरूपेण यदा जा * नाति न लिङ्गपरिग्रहात् तदा अनिश्चितायग्रहः लिङ्गपरिग्रहेण त्ववगच्छतोनि: बितावग्रहः अथवा परधर्मे विमिश्रितं यदृग्रयं तनिधितावग्रयत्मनः नवाकालं सतंमल्लगदिट्टतेणंतंसमासोचउविहं पात्तनंजहादवो खेतमोकालत्रोभावोतत्थदबत्रोणाभिणि * अ० अमुकोए० एहसु० स्वप्नछे त तिवारपछे अ० निश्चयकौधो 10 होइत तिवारपछे उ० निश्चयकरीने उपयोगमेपेसे त तिवारेपछे उ० निश्चयकरी * मेउपयोगकरे ता तिवारपर धारणाधारीराखे सं० संख्याताकाललगे धारीराखे अथवा अ असंख्याताकाललगे धारीराखेईसे तेएम० सरावलानोदृष्टांत जाणवो वलौत० तेहनासं० संक्षेपथी च० चारप्रकारना प० भेदपरुप्या तं० तेकहके द० द्रव्यथको नेवथकोर का० कालयको३,भा० भावथको* त तिको मा० मतियाने करीने तेमतिग्यानी पा०संक्षेपथको संखपमाव स सर्वद्रव्यने जा जाणे न० पणि देखे नही खे० क्षेत्रथकीते 業課業諾業辦来點而諜諜業業業諾罪業業業器 For Private and Personal Use Only