SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsun Gyanmandir www.kabatirth.org - नंदी टी. 聯帮器来港彩带装號差差差差差差差差蒂蒂蒂蒂諾諾港影 यान भवतीतिभावार्थ: अथवा च शब्द समुच्चये तस्य च व्यवहितः प्रयोगोधारणाचेत्य वं द्रष्टव्य एवकार: क्रमप्रदर्शनार्थ: एव मनेन क्रमेण समासेनसंक्षेपेण, चत्वारि भाभिनिबोधकन्नानस्यभिद्यन्ते इति भेदा विकल्या अंशाइत्यर्थः तएव वस्तुनि भवन्ति तथाहिनोनवम्टहौतमीह्यतेना नौहितं निश्चीयते ना निधि तं धाय तेति दूदानी मे तेषामवहादीनां स्वरूप प्रतिपिपादविसराह अवाणमित्यादि अर्थानां रूपादीनांमवग्रहपाच शब्दोऽवग्रहणस्य भव्यक्तत्व सामान्यमाव सामान्यविशेष विषयत्वापचया स्वगतभेदा बाहुल्बसूचकः अवग्रह बुवनेतियोगः तयेत्यानन्त विचारणं पर्यालोचनमर्थानामिति वर्तते ईहा बुबते तथा विविधो अवसायो व्यवसायो निर्णयस्त चार्थानामिति वर्तते अपायंववते इतिसंसर्ग: धरणं पुमरर्धामामविच्य तिस्पति वासनारूपां धारणंबुवते तीर्थकरगणधरा: अनेन स्वामनीषिकाव्युदासमार अन्यत्वेवं पठन्ति अत्यासलमहणमिजगहोइत्यादि तब वं वाख्यानं अर्थानामविग्रहोसत्य विग्रहोनाममिति विशेषोभवतीत्येवंब्रुवते एवमीचादिष्वपि योजनाकार्याभावार्थ:प्राम्ब देवदानीमभिषित स्वरूपाणामविग्रहादीनां कालप्रमाणामधिराच उम्ग हो इत्यादि पविग्रहो अर्थावग्रहोनेयिक एक समयं वावगवति समयः परमनिकष्टः कालविभाग: सच प्रवचन प्रतिपादितादुत्पल पत्नशतव्यतिभेदो दाहरणात् जरत्पटयाटिका पाटनदृष्टांताच्चावयः व्यसनावग्रह विशेषसामान्यार्थावग्रहोत पृथक् 2 अंतर्मुहुर्तप्रमाणौ ज्ञातव्यौहाचापायाश्चईहापायौ मुडा चातव्योमुहर्जोटिकाइयप्रमाण: कालविशेषः तस्याई मुहाईत शब्दोविशेषणार्थः स चैतहिथिनष्टिव्यवहारापेक्षया एतत् मुहर्ताईमित्यु यते परमार्थतः पुनरन्तम इर्त मवसेयं अन्य पुनरेवंपठन्ति मुत्तमन्त पत्रमकारो अलाक्षणिक: ततएवंद्रष्टव्य मुहूर्त्तान्तमु इत खातमध्यमुर्तान्त: अंतमुहर्त मित्यर्थः पारेमध्येणेत: षश्यावेति विकल्प नांत: शब्दस्यत्राग्निपातोभवति: तत: सूत्र न्त: शब्दस्य प्रानिपातो न विहितः तथा धारणा कालमसंख्येव पल्योपमादि लक्षणं संख्ख यश्च वर्षादिकपवावद्ववति ज्ञातथाधारणाचेह वासनारूपाद्रव्या:पवियतिमातीतुमत्व कमन्त महत प्रमावेदि 諾諾諾諾米深聚米米北端端端洲器器洲器家溫洲米點出 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy