SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी टी. 器需諾諾諾諾諾器 誰器業罪需繼器器器狀器紫米那諾 तव्यं तदेवमवग्रहादीनां स्वरूपमभिधाय श्रोत न्द्रियादीनां प्राप्ता प्राप्तविषयता प्रतिपिपादयिषुराह पुट्ठसणे इत्यादि इह श्रोत्रे न्द्रियेण शब्दहणोतिस्पृष्टं स्पष्टमात्र स्पष्ट नाम पालिगितं यथा तनोरेण सम्पात: अथ कथं स्पष्टमात्र मेव शब्दं शृणोति उच्यते इक्षशेषेन्द्रियगणापेक्षया श्रोलेन्द्रियमतिशयेनपटु तथा गन्धादि द्रव्यापेक्षया शब्दद्रव्याणि सूच्याणि प्रभतानि भावुकानिच तएव सर्वतस्तदिन्ट्रियंब्यान बंति ततस्तानिस्पृष्टमात्राण्यपि श्रोत्ने न्द्रियेण स्टहीत शक्यन्ते रूपंपुन: पश्यतिअस्प टअस्पष्टतमेवत्त रेवकारार्थः अप्राप्यकारित्त्वाच्चक्षुषः तथागन्धरसञ्च स्पर्शचचशब्दौसमुच्चयार्थोषष्व स्पष्टप्राणादिभिरिन्द्रिय विनिचिनोतीतिव्याग्रक्रीयात् इयवहस्पष्ट मिति विनेयं प्राकृतल्यावा अन्यथासूबे उपन्यास: तवस्पष्ट मित्यात्मनालिंगितंबढतोयबदामप्र देशरामीकत * आलिङ्गितानंतरमात्म प्रदेशैराग्टहीतमित्यर्थ: इह शब्दमुत्कर्षतो हादशयोजनेभ्य भागतं हणोति न परत: शेषाणित गन्धादि द्रव्याणिप्रत्य के नवभ्यो 2 योजनेभ्य आगतानि प्राणादिभिरिन्द्रिय सक्राति जीवो परत: समागतानां द्रष्याणां मन्दपरिणामतया इन्द्रियग्राह्यत्यासम्भवात् जघनतस्तु शब्दा __उग्गहोतहविधालणेईहाववसायंमि अवाअोधरणंपुणधारणविंति उग्गहइक्बसमयईहावायामुत्तमचतुजालमसंख तेधारणा तथाउ० ग्रह्योछेत. तेहनो तिमज अंतरंग विचारबो दू. ते इहां जाणवी तथावसनो आलंवधोते दूहांवा वस्तुनो निर्णयकर निश्चयकरवो ते अवायकरीये बा. बामना रुपधारी राख्वोते पु० बली धा धारणा वि तीर्थंकरादिके करी रहिवे अवग्रहादिकना कालस्थिति वीजीगाथामे स्वरूपकहेछ उ० उग्रहनी ए० एकसमयनो कालजाणयो दै० विचारणा करवानो काल अ० निश्चयकरवानो काल पृथक मु• अंत मुहर्तनो प्रमाणजा गावो का संस्थातो कालतथा असंख्याताकाललगे धा० धारी ग्रहीराखे तेहनो कालहोहोर ना जाणवो एताव तमुहर्तकाल धादिसर्व संन्त्रिपंचे भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy