________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 端課张嘴器諾羅樂樂器繼器端米米米米米器需罪誰 अथवा संचिनो हेतवादोपदेशेन विकलेन्द्रिय पपि भणयन्ते ततायवच्छ दाईं पञ्चेन्द्रियग्रतयं तचापर्याप्त का पपि भवन्तिततसाधवच्छ दार्थ पर्याप्तग्रहणं तेषामनो गतान् भावान् जानाति पश्यति तदेव मनोलब्धिसमन्वितजीवाधार क्षेत्र विपु क्षमतिर टतीयं येष तान्यईटतीयानि पंगुखानि तानि च चा नाधिकारादुच्चयांगुस्तानि द्रष्टव्यानि यतउक्तं चूर्थिकता अढाइयंगुताहणामुम्मे इंगुलमाणमो माणविसयत्तिणच्यनदोमोति तराईटतोयैरंगुलैरभ्यधिकत रंतच्च कदेशमपि भवति सत आर विपुलतरं विस्तीर्थतरं अथवा आयामविष्कभ्यामभ्यधिकतरं वाचल्यमाश्रित्य विपुततरं तथा विशुद्धतरं वितिमिरतर मिति प्राग्वत् जानाति पश्यति तात्स्यात्तद्यपदेशति तावत् क्षेत्रगतानि मनो द्रष्याणि नानाति पश्यतीत्यर्थः काल उणमित्यादि सुगम यायदुक्तस्वरूपमन: पर्यायज्ञानप्रतिपादिका गाथा तथा व्याख्यामनपर्यायज्ञान" प्राग्निरूपित शब्दार्थ पुन: शब्दोविशेषण्यार्थ: सचरूपिविषयत्वक्षायोपथमिकत्व प्रत्यक्षत्वादिका लमद् अड्डाइजेहिं चंगुलेहिं अभ्भहियतरं विउलतरं विसुद्दतर वितिमिरतरं खेतं नागपास कालोणं उस मजहरणं पलिअोवमस्म असंखिउजहभागं कोसेणविपलिश्रोवमस्म असं खिउजड्भागं प्रतीयमणागयंवा कालं ननाभावने प्रणामरूपने नाजाणे विशेषथो पा देखे / सामान्यथी तातिमन चेनिश्चय वि०विपुलमती चाननो धणी क जुमती यकी प० पढाइदिश्या चक्राकारे काजुमती चांगुल ओछो देखे अने विपुलमती बढी अंगुल मंचकाकार अधिक देख विण्यष्टदिया चकाकारे पढी पांगुलविस्तीर्ण देखे वि० काजुमतीनी अपेक्षया विपुलमती निर्मल देखे विडाडू पायलता जिम एकचंद्रमाना दोयचंद्रमा देखे तिम नही निर्मलपणे जाये देने का कालथकी * उ० ऋजुमती ज जघन्यतो प०पल्योपममो पसंख्यातमा भागनाकानी भागली पावती यातना मनद्रव्यनी वा जाणे 10 उत्कष्टी तेपणि प०पल्योपमनो 性罪恶器蓋瑞號號業叢器需紫諾義業聯影業業需带業 For Private and Personal Use Only