SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 希業業器端器需器需諾諾米諾諾諾諾紫鼎業 器樂 रितनाधस्तनान यावत् जमतिः पश्यति अन्यत्वाइरधोलोकस्योपरिवर्तिनः सपरितनास्तच सर्वतिर्यग् बोकवर्तिनो यदिवा तिर्यग् लोकस्याधो नव योजनशतवर्ति नो द्रष्टव्यास्ततस्तेषामेवोपरितनानां च कातराणां सम्बन्धिनोये सर्वान्तिमाधस्तना: चुञ्ज कतरास्तान् यावत्पश्यप्ति परिचय्याख्याने तिर्य गलोकं यावत्पश्यतीत्यापद्यते तच्च म युक्तमधो लौकिकग्रामवर्ति संनिपश्चेन्द्रियमनोद्रव्यापरिच्छेदप्रसङ्गात् अथवाधोलोकिकग्रामेष्वपि सचिमनोद्रव्या णि परिच्छिनत्ति यतउक्तं हाधोलौकिकामान् तिर्यग्लोकवर्तिनः मनोगतांस्वसौ भावान् वेत्ति महर्ति नामपि 1 तथा उद गायेत्यादि आई यावत्ज्योतिश्चकस्योपरितकतिर्यग्यावदन्तो मनुष्यले मनुष्यलोकपर्यंत इत्यर्ष: एतदेव व्याचष्टे पईटती येषु होपसमुद्रषु पञ्चदशसु कर्मभमिषु विशति वा कर्मभूमिष षट्पञ्चायत संख्येषु चांतरहीपेषु संचिनान्त चापांतरालगतावपि तदायुष्कसंवेदमादभिधीयन्त न च तैरिचाधिकारातो विशेषणमारु पञ्चे न्द्रियाणां पश्चेन्द्रियाश्चोपपासमागता इन्द्रिय पर्याप्तिपरिसमाप्तौ मन: पर्याप्ता अपर्याप्ता पपि भवन्ति नच तैः प्रयोजनमतो विशेषणान्तरमा पर्याप्तानां साए अकम्मभूमौसु छप्पणए अंतरदीवगेसु सस्पोणं पंचिंदियाणं पन्नत्तयाणं मणोगए भावे जाणइ पासइ तंचव विउ विचकाकारदेखे तेवली पागले कक्षसी तितिरो देखे तो जाण्यावत म०मनुष्य खिचेवमाधिपापढीहीप दी दोय समुद्रलगेदेख्ने प.पनर कर्मभूमि तेषांच भरथ क्षेत्र पांच ऐरवत पांच महाविदेह क्षेत्र देखे एवं 15 कर्मभूमि कहीये तथा किसरण्यादिकना विणज जिहां करता जोड़ तेभमी कहीये ते* हनेविषे तीनोस अकर्म भमि ते३० तेयुगलीयाना खेवते जिहां करमणादिक विधाजरहित छनष्पन अंतरदीपाने विषे तथा सर्व क्षेत्रमिली 45 लाख जोजनलगे देखेपछि एतलो विशेष कही येले स संगी पंचेंद्री मातादिकना गर्भथी संज्ञा उपजे सर्वने संज्ञीकहीये पतेपणिपर्याप्ता होइ तेहमा मम - 船辦法辦諾諾諾洲器需諾諾熊端米装 सूत्र भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy