________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदौरी यामक पाणुघुविएगिरिकंदरंमिगत पायवगमणं महकरत्तिभावसंलेखण्यातुकोधादि कषायप्रतिपक्षास्यासःतथाविहारकल्पतिविवरणविहारतस्यकल्पो व्यवस्थास्थविरकल्पादिरूपा यत्रवर्ण्य तेग्रन्येसविहारकल्पः तथाचरणंचारित्वंतस्य विधिर्यत्रवयं तेचरणविधिःतथा पातरप्रत्याख्यानमिति आतुरचिकित्मा कियाव्ययेतस्तस्य प्रत्याख्यानंयत्राध्ययनेविधिपूर्वकमुपवयं तेतदातरप्रत्याख्यानं विधिश्चातुरप्रत्याख्यानविषयेचूर्णिकृत यमुप दर्शित:गिलाणकिरियातायंगीय छापचक्वायेतिर दिणेर दलहास करेंतीचंतेयसबदबदायणयाए भत्तवेरगंजागांताभत्तेत्तिसिराहमा भवचरिमपञ्चक्याणकारतितितथा महत्प्रत्यानंय वयव तेदूचर्णिकारेण कृता भावनादय तेथेरकप्पणं जिणकप्येवाविहरेत्ता अंतेथेरकप्पियावारसबागेसलेहणकरेता जियाकप्यि पुणविरेणेवसंखीदा तहाविजहाजुत्त संलेहणकरेंता निवाघायंसचेवाचेवभवचरमं पञ्चवतिएयंसंवच्छरजस्वल्मायणे वसिज्जदूतमायणं महामन्चक्खाणं हट्टीकासक्रमे 器器器點紫米米諾業調器器器器黑米業關諾諾諾器 業兼紫紫薯蒸器義器茶器端紧器兼差养業养業業諾羅業器 ___ पच्चकवाणं महापचक्वाणंएवमाइ सेतंउक्वालियं सेकिंतंकालियं कालियंत्रणेगविहं पम्पतंतंजहा उत्तरभयणाईदसा नवियोधते निर्मलो ध्यानथावानो विवार चाल्योक्ले 23 मा आत्मनो विचारवोल्योछे 24 पाण्यात्माने विशोधकरवानो विचारते प्रायछित्तना भेदचाल्याचे 25 म०१७प्रकारे आवीचौमादिकमरणेकरी संख्यायधारेवधारेघटाडे मरणानो विचारले 26 म पण्डितमरणानो विशुद्धपणो नेपालोयगाप्रमुखकरीने विसोधकरे 20 वी० सरागीथी वीतरागीथई यते सुननो पाचार 28 सं० द्रव्यभाव संलेखणानो विचार करवो वर्षानी विधिनो विचार चाल्यो 26 वि० थिवरकल्पोना विहारना भेदाचारनी कल्पनादिक ते विहार कल्प कहिये 30 च चारित्र महाबतनी विचार वोल्यो 31 मा अांतरोगाया थका दिनप्रति प० प्रत्याख्यान ते करवानी विधनो सुब 32 म0 मोटा पचवाणथिवर कल्पी जिनल्पीनि अंतकाले संलेखणा रूप 33 ए० एमादिदेई* For Private and Personal Use Only