SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. चलणाहणएत्ति कोपिराजा तरण दृग्रायते यथा देवतरणा एव पाधियं तां किं स्थविरलिपलित वियोभित शरीरस्ततो राजातान् प्रतिपरीक्षा निमित्तं वयोमांमिरसि पादेन ताडयति तस्य कोदंड तितेप्रास्तिलमावाणि खंडानि सविकृत्यमार्यते इति सत:स्थविरान् पर छूतेवोचत् देवपरिभाव्य कथयामः ततस्तेरेकात गत्वा चिंतितकोना महृदय वल्लभा देवीमतिरियान्यो देवं शिरसि ताडयितुमाटे इदयवसभा च देवि विश्वेषत सन्मान भोयेति * ततस्ते समागत्य राजानं विज्ञपया मासदैव स विशेषत: सत्कारणीय इति ततो राजा परितोषमुपागमत् स्तान्प्रशंथितवान को नाम दृष्ट्वान्विज्ञायान्य एवं विश्व बुद्धिमाग्भवति ततो सदैव स्थविरान् पाखें धारयामास न तरुणानितिरानः स्थविराणां च पारिणामिकीवुद्धिः भामंडत्ति कृत्रिम मामलक * मिति कठिनात्वाद कालत्वाच्च केनापि यथावस्थितं जातं तस्य पारिणामिकीविः मणत्ति कोपिसपो रक्षमारुह्य स देवपक्षिणा मंडानि भक्षयति अन्यदा च म सक्षरितोनिपातित: मणिच तस्य तवैव कचित्तदेथे स्थितः तस्य च दृक्षस्याधस्तात् कूपोऽस्ति सपरिस्थित मणिप्रभावाच्छरितं च सकलमपि # कूपोदकं रक्ताभतमुपलक्ष्य ते कूपादासष्टच स्वाभाविक हयते एतच्च वालकेनापि निजपितः स्थविरस्य निवेदितं सोपि तत्र समागत्य सम्यक परिभाव्य मणिं ग्टहीतवान् तस्य पारिणामिकावुद्धि सम्पत्ति सर्पस्य चंडकौशिकस्य भगवन्तं प्रतिबाचिंताऽभूत् इहगर्व महामे त्यादि कासा पारिवामिकीवुद्धिः खग्गत्ति सप्पय खग्गिथूभिंदे परिणामिया बुद्धौए एवमाईउदाहरणा 14 सेतं असुयनिस्वियं सेकिंतंसु यनिस्त्रियं सुनिलिवं वग्गि० कोई एक श्रावक प्रथम जोवनव यमाहित भंगथर धर्म अणकरतोथको सत्युपाम्युते मरीने खडगीपणे उपनोचोपदययो ते केबोङवोतेच्ने * चालतांवेड पामे चम्म लटके ते पथना च उपदाने घणामनुष्याने मायामारीनेपछे एकपंथे जिनमाध पाव्यासाधानेपंथे जातादेखीनेतेधा पाव्योपणि 而諾米米黑米紫米紫米米紫米米米米米米米米米 诺牆幕業差業業業業業擬器灘器羞業業業業業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy