SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. त्पादादिपदत्रयमबधार्यसकलमपि द्वादशांगात्मक प्रवचनमभिमूत्वयन्ति तथा चार पाच वैक्रियंच सौंषधश्चारणवैकिया:सौंषधास्तद्धाय: चारण क्रियासों *षधता तवचरणं गमनं तद्विद्यते येषांते चारणाज्योत्स्रादिभ्योण इति मत्वर्थीयोऽण् प्रत्ययः तत्र गमनमान्य षामपि मुनीनां विद्यते ततोविशेषणान्यथान्य * पपत्याचरणमिह विशिष्टगमनमभिग्टह्यते अतएवातिशायिने मत्वर्थीयो यथारूपवती कन्येत्यत्व तनोयमधः अतिशयचरणसमर्थाश्चारणातथाचाभाष्यकृत् * * स्वभाष्यटोकायां अतिशयचरणाच्चारणा अतिशयगमनादित्यर्थः ते च हिधा जंघाचारणाविद्याचारणाश्च तत्रये चारित्रतपो विशेषप्रभावतः समुतगमनविष यलब्धिविशेषास्त जंघाचारणा: ये पुनविद्यावयतः समुत्पन्चगमनागमन लब्धातिशयात विद्याचारणा: जंघाचारणास्तु कचकवरहीपं यावत्गन्तु सामर्था: * विद्याचारणानन्दीश्वरं तव जंघाचारणा यत्र कुवापि गन्तुमिच्छवस्तव रविकरानपितिस्वीकृत्य गच्छन्ति विद्याचारणास्व वमेव जंघाचारणाश्च रुचकवर द्वीपं गच्छन्न केनैवोत्पातेन गच्छति प्रतिनिवर्तमानस्व केनोत्पातेन नन्दीश्वरमायाति द्वितीयेन स्वस्थानं यदिपुनरुशिखरं जिगमिघुसहि प्रथमेनवोत्या तेन पण्ड कवनर्माधरोहति प्रतिनिवर्तमानस्तु प्रथमेनोत्या तेन नन्दनवनमागच्छति द्वितीयेनखस्थानमिति जंघाचारणाहि चारित्रातिशयप्रभावतो * भवति ततो लथपजीवने औत्सुकाभावतः प्रमादसम्मवाच्चारित्रातिशवनिवंधना लधिरपतीयते तत: प्रतिनिश्त्तमानो हाभ्यामुत्पाताभ्यां स्वस्थानमाया तिविद्याचरण: पुनः प्रथमेनोत्या तेन मानुषोत्तरं पर्वतं गच्छति हितीये नतु नन्दीश्वरं प्रतिनिवर्तमानस्व फेनैवोत्मातेनस्वस्थानमायाति तथा मेरु गच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति हितीयेन पगलकवनं प्रतिनिवत्त मानव केनवोत्मातेनस्वस्थानमायाति विद्याचारणो विद्यावयावति विद्याच परि गोल्यमाना फटतरोपजायन्ते ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादकेनोत्पातेन स्वस्थानगमनमिति उक्त च अभयचरणसमस्याजङ्घाविनाहि चारणामगायो जंघाचि जादूपढमोनीसंकाउ' रविकारेबि एगुष्पाएणएउरुयगवरंमियतो पडिनियतो विडूए नंदिरारम्मिा सोएडूतइएमा 2 पढमेण 加諾器器器器器點點點點器茶器深紫器器需諾諾號 张张张諾許諾鼎鼎雕茶器茶器茶器端需器装器装諾罪狀 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy