________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir सूब मंदी टी. पंडगवणंबिईउप्पाएण नंदणं एदूत उष्माएणतउहजंघाचारणोएड्३ पढमेणमाणुसोत्तरनगंसणंदिस्मरंतुविडूएण एइतउतइएणकयचेय वंदणोडूहयं 4 पढमेणणंदवणे विउप्याएण पंडगवणंमि एइतइएणं जोविज्जाचारणा होइ५ तथा विट मूत्रादिकमौषधं यस्य सर्वोषधं किमुक्त भवति यस्य मूत्र विट माशरीरमलोवारोगोपचमसमर्थों भवति स सर्वोषध: आद्यशब्दादाम!षध्यादिलब्धिपरिग्रहः तथामाँषयादीनामन्यतमापहिमवध्यहिं वा प्रा तस्य मनः पर्यायज्ञानमुत्पद्यते नाति प्राप्तस्य अन्येत्ववध्य ड्डि प्राप्तस्यैवेति नियममाचक्षते तदयुक्त सिद्धप्राभूतादावधिमंतरेणापि मनःपर्धायज्ञानस्यानेक * शाभिधानात् अवाह मनुष्याणामुत्पद्यते इत्युक्त सामर्थ्यादमनुष्याणां नीत्पद्यते इत्यनुमीयते ततः कथमुच्यते नो अमगुस्माण उप्पज्जडू इत्यादिनिरर्थक द्दिपिज्जतग मंखिज्जवामाउय कम्मभूमिय गभ्भ वकं तिय मणुस्साणं अणिड्डीपत्त अप्पमत्त संजयसम्महिद्विपज्ज धिनो एतलुं महात्म्यजे अवधिम्यान उपजे 7 मनपर्यवग्यांननौ लब्धिवे प्रकार ऋजमती विपुलमती र चारण लम्धिनार भेदजंधाचारण१ विद्याचारण२ ए N १०यासीविघलब्धिते निग्रहअनुग्रह समर्थ 11 केवललब्धि१२ गणधरनीपदवी 13 चउदपूर्व१५ अरिहंतनौ१५ चकवर्ति नी१, बलदेवनी१७ वासुदेवनी 18 * दुध थी मधुसरीखो वाणी मीही 16 तिसरीखीमीठी सष्यिवासवा 20 कोष्टकबुधि ते जिम कोठा मांचिधान घाल्य निश्चल हुई तिम सूत्र भणी नि * अल हुई 20 पदानुसार णी लब्धिते एक पदभणे सघलु सूत्रावे 21 वीजबुद्विते थोडु मृत्व भण्यो हुइ पछे बुद्धिवधे 22 आहारकलब्धि 23 ते जोले लेखानी 24 पुलाकनी 26 वैकिवनीलधि 27 अक्खीण महाणसी ते आहार थोडु हुइ तो अंगुठे घाले घणो हुइ अक्सौण महाण सीमाहाले 28 ऋविवंतकही ये / 1 / 2 / अग्रे अर्थलिख्यते सं० संख्याताबरसना आउखाना धणी क० कर्मभमिने ग. गर्भजः म० मनुष्यने उ० उपजे अ• ऋविकरी 米諾諾繼器端器需器紫紫器蹤器 端端點點點點點 業张器器寄諾諾諾器需梁器器業業業諾器 For Private and Personal Use Only