SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 赤融米諾摆器家梁器器震器端米諾器器器器器需誰誰米 त्वात् उच्यते इस विधा विनेयास्तद्यथा दृघटितज्ञानमध्यमबुदयः प्रपंचिताच तव येउदघटितन्नामध्यमवुडयो वा ते यथोक्त सामर्थमवबुध्यन्ते ये पुनर द्यायव्य त्म नत्वान्न यथोक्त सामर्थ्यावगमकुशलास प्रपञ्चितमेवावगन्तुमौशने ततस्तेषामनुग्रहाय प्रवर्तन्त सामावस्यापि विपक्षनिषेधस्थाभिधानं * महीयांसो हि परमकरुणापरीतत्वादविशेषेण सर्वेषामनुग्रहाय प्रवर्तन्ते ततो न कश्चिदोषः तत्र मन:पर्यायज्ञानश्चलिप्राप्तानामप्रमत्तसंयतानामुत्पद्यमा * हिधोत्पद्यते तद्यथा: ऋजुमतिश्च विपुलमतिश्च तत्र मननं मतिः संवेदनमित्यर्थः कन्वी सामान्यग्राहिणीमति: जुमतिधटोनेन चिन्तित इत्यादि सामान्य तग सखिज्जवासाउयकम्मभूमिय गभ्भवतिय मणुस्साणं गोयमा डीपत्त अप्पमत्त संजयसम्महिद्विपज्जत्तगसंखि ज्जवासाउय कम्मभूमिय गभ्भवतिय मणुस्साणं नो अणिड्डीपत्त अप्पमत्त संजय सम्मदिष्टि पज्जत्तग संखिज्जवासाउय कम्ममूमिय गम्भववंतिय मणुस्माणं मणपज्जवनाणं समुप्पज्जइ तंचदुविहं उप्पज्जा तंजहा उज्जमईय विउलमईयत रहित 28 लब्धिरहितने अ० अप्रमादी स० साधु सभ्य गदृष्टीने प० पर्यापताने स० संख्यातावरसना पाउथानाधणी क. कर्म भूमिने ग० गर्भज म. मनुष्यने उपजे ८लब्धिविना अप्रमादी साधुने मनपर्यवज्ञान उपजे गो. हे गोतमः . ऋडिवंत प्राप्तने हुईतेदूहांखेलोसहीलश्चि१ तथाकोष्टक बुद्धिजे करी येजिम कोठाहिधान्य धान्युविष रेडीन तिमज सुत्र अर्थवीसरे नहीबौन बुधि क एक अर्थ सां भल्या अनेराअणसां भल्या अर्थ अनेकषणा आवेर पदाणु * एक पदथोषणापद आवे इत्यादिकलवविडइ तेहने मनपर्यवम्यान उपजेपश्चि सर्वलब्धिहइ तेहने अवधयान विनामनपर्यवग्यानन उपजे तेदोच्यारि मादिमध्ये लवधि ने उपजे एतावता सर्वसमासते मनुष्यने गर्भजने कर्मभूमीने संखातावरसना पाषानाधयीने सम्यगदृष्टीने मनपर्यव 器黑米紫淵誤將騙需擺蒂米米米米米米米米器器米米米 भाषा 25 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy