SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 养养業兼差兼業擬器器苯苯紫米紫米蒂業能养养需 रमुभयंपि वासयिं 1 कालबारे भरतैरावतेषु च जन्मउत्कृष्टमन्तरं किशिदूना अष्टादशसागरोपमकोटीकोश्यः संहरणत: संख्य यानिवर्षसहस्त्राणि जघन्यत: उभयात्राप्य कः समय: गतिहारे निरयगते रागत्योपदेशेन सिद्धतामुत्कृष्टमन्तरं वर्षसहन हेतुमाश्रित्य प्रतिबोधसंभवेन सिध्यता संख्ययानि वर्षसहस्राणि जयन्यत: पुनरुभयवाय क: समयः तिर्यग योनिकेभ्य आगत्योपदेशतः सिध्यता वर्षशतस्यकत्वं हेतमाश्रित्य प्रतिबोधतः सिध्यतां मंत्र यानि वर्षसच्चाणिजघन्यत: पुनरुभयात्राप्य क: समयः तिर्यग्योनिकः स्त्रीभ्यो मनुष्य भ्यो मनुष्य स्त्रीभ्यः सौधर्म थानवर्जदेवेभ्यो देवीभ्यश्च पृथकर समागत्योप देयतः सिहातां प्राथ कमुत्कर्षतोऽतर सातिरेक वर्षे हेतुमाश्रित्यप्रतियोधत: सिध्यता संख्य यानिवर्षसहसाणिजघन्यत: पुनरुभयवाप्य कः समयः तथाथि व्यपवनस्पतिभ्यो गर्भव्युत्कांतेभ्य: प्रथमद्वितीयनरक पृथिवीभ्यामोशानदेवेभ्यः सौधर्म देवेभ्यश्च समागत्योपदेशेन हेतुना च सिध्यतां प्रत्ये कमुत्कष्टमन्त रंसच यानि वर्षसहस्त्राणि जघन्यत: एक: समयः वेदहारे पुरुषवेदानामुत्कर्षतोऽतरं साधिकं वर्ष स्त्रीनपुसकवेदानां प्रत्य के संख्य यानि वर्षसम्माणि पुरुषेभ्य: उहत्यपुरुषस्व न सिध्यतां साधिक वर्ष शेषेषु चाष्टम भङ्गकेषु प्रत्येक संख्ये वानि वर्षसहस्त्राणि जघन्यतः सर्ववाप्य कः समयः तीर्थद्वारे तीर्थक्षता पर्वसमष्टथक्त्वमुत्कर्षतों तरं तीर्थकरीणामनन्तः कालः अतीर्थकराणां माधिक वनोतीर्थसिद्धानां संख्ये यानि वर्षसम्माणि नो तीर्थसिहाः प्रत्य कबुद्दाः जघन्यतः सर्वत्रापि समय: उक्त च पुज्वसहमपुङत्तं तित्वकरानंतकालतित्वगरीनो नित्यकराबासाहि गन्तुमेसेसु संखसमा एएसिंच जहन्न सम उपवमवसमत्ति संख्य यानि वर्षसहखाणि सिंगद्वारे स्खलिंगादिषु सर्वेष्वपि जघन्यत एक: समयांतरमुत्कर्षतो न्यलिंगेश्टइलिंगे च प्रचे के संख्ये यानि वर्षसम्माणि स्खलिंगे साधिक वर्षे चारित्रद्वारे पूर्वभावमपेक्ष्य सामायिक सूक्ष्मसंपराय यथा ख्यातचारिविणामुत्कृष्टमन्तरं साधिक व सामायिकछेदो पस्थापनसूक्ष्मसम्पराय यथाख्यात चारित्रियां सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराय यथाख्यात चारित्रियां सामायिकदोपस्थापनपरिवारविशु 浙张器器器装諾諾諾諾器器狀器雅諾諾諾諾密謀器梁端架 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy