SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Acharya Se Kailasagarsun Gyarmander Shri Mahajan Aradhana Kendra मंदो टौ. यान् शेषेषुचारकेषु चतुरश्चतुरस्ममवान् गतिहारे देवगते रागता उत्कर्षतोष्टौ समयान् शेषगतिभ्यः भागताश्चतुरचतुररममयानिति वेदहारे पश्चात् कतपुरुषवेदा अष्टौ समयान् पञ्चात् कृतस्त्रीवेद नपुंसक वेदाः प्रत्येकं चतुरचतुरम्ममशानिति पुरुषवेदेश्य उहत्यपुरुषा एवसन्सः सिचं तोटी समयान् शेषेष चाष्टसु भंगेष चतुरचतुरमामयानिति तीर्थहारे तीर्थ करतीर्थ तीर्थकरी तीर्थयातीर्थकर सिहा उत्कर्षतो घटी सम यान् यावत् तीर्थकरामतीर्थकर्यश्च दौ द्वौ समवौ लिंगद्वारे स्वद्धिंगे अटौ समयान् छन्बलिंगे चतुरः समयान् टहलिंगे हो समयौ चारित्वद्वारे अनुभूतपरिहारविशुहिकचारित्रायतर: समयान् शेषा अष्टावष्टौ समयान् बुहारे स्वयं बुढा दो समयौ मुहबोधिता यही समयान् प्रत्येक बुद्धाही *बोधिताः स्त्रियो वुही बोधिता एक सामान्यतः पुरुषादयो या प्रत्य कं चतुरचतुरः समयान जानहारे मतिश्रुतज्ञानिनौ हौ समयौ मतिश्रुतमन: पर्याय जानिनौ वा अष्टावष्टौ समयान् अवगाहनाद्वारे उत्कृष्टायां जघन्यायांवावगाहनाया द्वौ हौ समयौ यव मध्ये चतुरः समयान् उक्त च सिवमाभतटीका यवममाए चत्तारि समयाइति अजघन्योत्कृष्टायां पुनरव गाहनायां मटा समयान् उत्कृष्टहारे अप्रतिपतितसम्यक्त्वा हौ समयौ सय बकालप्रतिपति ताच चतरचतुरः समवान् अनंतकालप्रतिपतिता अौ समयान् यावत् अंतरादीनि चत्वारि द्वाराणि नेहावतरंति गतं मोल पंचमं काल हारं सम्प्रतिषष्ठमंतरहारं अंतरं नामसिहगमन विरहकाल: सच सकलमनुष्यचेवापेक्षया सत्पदप्ररुपणायामेवोक्तं यथा जघन्यत एकसमय उत्कर्षतः परमासा इति तत: इह क्षेत्र विभागतः सामान्यतो विशेषतशोच्यते तब जंबहीपे धातकीखण्ड च प्रत्य के सामान्यतो वर्षटशक्त्वमन्तरं जघन्यतः एकः समयः वि. शेषचिन्तायां जंबू डोपविदेहे धातकीखण्ड विदेच्योचोत्कर्षत: प्रत्येक वर्षपृथक्त्व मम्मरं जघन्यतः एकसमय: तथा सामान्यत: पुष्करवरहीपे विशेषचिंता या तत्तयो योरपि विदेच्योः प्रत्येकमुत्कर्षतः साधिकवर्षमन्तरं जघन्यएक समय चल जनहीपे धायई उहविभागबतिम विदेहेसु बासपुत अंतर पुक्य* 器器端端狀紫黑紫米諾器器業諾器黑米"希米諾器狀諾 器蹤器蔡器杀器添器業諾諾器器梁諾諾諾諾業器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy