SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. %EKENEWHKK**#HENKERNERNWWX* यतादयोष्टोत्तरशतपर्यन्ता: सिद्धान्तो नियमादेकमेव समयं यावदवाष्यन्ते नहित्यादिसमयानिति एतदर्थ संग्राधिकाचेयं गाथा बत्तीसा अडयालासट्ठीवावक्त * रीयबोधव्या चुलसोई छन्वउदै दुरहिवसयमहत्तरमयं च 1 अव पटसामायिकेभ्य आरभ्य द्विसामायिकपर्यन्ता निरंतरं सिवा: एकै करिश्च विकल्ये सत्क *पत: शत पृथक् त्वं संख्यापरिमाणं गणना हारमल्यबहुत्वहारंच प्राणिव द्रष्टव्यं तथाच सिहप्राधतेपि द्रव्यप्रमाणचिन्तावामेतबो हार यो सत्यदप्ररूपयो व गाथा भयोपि सत्यदप्ररूपणापरावर्तिता संखाए जहन्ने एको उदोसएका अहमयं सिहाणे गायोवा एखगसिहाच संचगुणा / तदेवमुक्त द्रव्यममा * सम्पति क्षेत्रप्ररूपणा कर्तचा तब पूर्वभावमपेक्ष्य सप्तदशप्ररूपणायामेव कृता सम्मति पत्तत्पन्चनयम तेन क्रियते तत्र पञ्चदशरथ्य योगहारेषु पृच्छा सकल कर्मवयं कृत्वा कृत्व गतो भगवान् सिध्यति उच्यते गत्यामनुष्यच्छेत्र प्रमाणे सिहित गतसिध्यति यत उक्त यदि चना तत्वगंबण सियाई गर्ने क्षेत्रहारं सम्प्रति स्पर्शनाद्वारं पीना च वावगाादिति रिला यथा परमाणोस्तथा हि परमाणोरेकस्मिन् प्रदेशेवगाढः सप्त * प्रादेशिकी च स्पर्शना उक्त च एगपएसोगाढ' सत्तपएसायसे फुसणा सिहाना त मर्यना एवमवगन्तव्या फुस पण ते सिह मध्यपएमेपिं नियमसोसियो सेल पसंखेन गुणादेस पएमेहिं जे पुट्ठा। गतं स्थगनाहारं सम्पतिकालद्वारं तव चेयं परिभाषा सर्वेष्वपि हारेषु यत्र यत्र स्थाने अष्टशतमेकममयेन सिय उक्त तत्र तत्राष्टौ समयानि रंतरं कालो वक्तव्य वत्र यत्र पुनर्षियति यया तब तत्र चत्वारः समयाः येषेषु स्थानेषु हौ समयौ उक्तंच जहिं अहमयं 2 सियोर पहलममया निरंतरं कालो बीस दसएस चउरोसेसासिझंति दोसमए / संप्रतिएतदेयमन्दविनेयजनानुग्रहाय विभाव्यते तत्र बहारे वहीपे धातकी यण्ड पुकरबरद्वीपे च प्रत्येक भरतैरावतमहाविदेहेत्कर्षतोष्टौ समयान् बावखिरंतरं सिद्यन्तः प्राप्यन्त हरिवदिष्वधोलोकेर चतरबतर समयान नंदनवने पण्डकवने लवणसमुद्रं च हो हो समयौ कालड़ारे उत्मपिण्यामवसपिण्यां च प्रत्य के सतीयचतुर्थारकबोरावटी सम 卷带来那张张张器法器器業养养米米米諾諾諾米諾港 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy