________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir टो. 装素养業装器器業茶業装装装業業茶業是兼紫紫 अचास स सामन्नसाजणीपमुचाउ सांछिति ज्ञानद्वारे पूर्व भावमपेच्च मति श्रुति चानिनो युगपदेक समये नोत्कर्ष तश्चत्वारः सियन्ति मति चुत मनः पर्यायः मानिनो वा अष्टयतं भवगाहना हारे जघन्यायामवगाहनायां युगपदेक समये नोत्कर्षतचत्वार सिंचन्ति सत्कष्टायां होणघन्योत्कृष्टायामष्ट सतं यवमध्य पाटो उक्तश उकोसगाहणाए दोसिहाति एगसमएणं चत्तारिजवाए बहसर्व मकिमाए अत्र टीका कारण व्याख्या अता # गाथा पर्यन्त पत्ति नस्तु यदास्याधिकार्य संसूचनात् जवमझे पट्ट इति उत्कष्टद्वारे येषां सम्यक्त्वपरिभ्रष्टानामनन्तः कालोगमत् तेषामष्टशतं संख्यातकालपतिनामसंघात कामपतितानांच दशकं दशकं पतिपतित सम्यक्त्वाना चतुष्टयं सच जेसिं पर्णतकालोपडिया उते सिहोडू मह * मयं अप्पडियडिए चलरोदसग' दसगमेसाणं / अन्तरहार एकोबासांतर: सियति यजयो वा तत्र बहवो यावदष्टपातं असमयहारे प्रति समयमेको H या सिह्यति च वयोवा तत्रबहुणां सियतामियं प्ररूपणाः एकादयोद्वाविंशत्ययंतानिरन्तरमुत्कर्षतोऽष्टी समयान् यावत्प्राप्यन्ते इयमत्र भावभा: प्रथम समये जपन्यत एकोही या नकातोहाविंशत् सिद्यन्तः प्राप्यते द्वितीय समयेऽपि वधन्यत एकोहीया उत्कर्षतो नास्त्रिंशदेव ढतीयसम येपि एवं चत्य सम येपि एवं यावदष्टमेपि समये जपन्यतएकोदोवा नाकर्षतो हानि यत् ततःपरमवश्यमन्तरं तथा त्रयस्त्रिंथदादयोष्ट चत्वारिंशत्पयंता निरन्तर भियत: सप्तसम यान् यावत्प्राप्यन्ने भावना प्राग्वत् परतोनियमादंतरं तथा एकोमपञ्चाथदादयः षष्टिपर्यंतानिरन्तर सिद्धांत उत्कर्षत: षट समयान् याबदवाप्रपन्ने परतोवस मन्त तयाएक पयादयो हिसप्तति पर्यन्ता निरन्तर सिद्धान्तः उत्कर्षत: पञ्चसमयान् यावत् प्राप्यते ततःपरमंतरं तथा त्रिसप्तत्यादयः चतरसौतिपयंता निरन्तरं सिह्यन्तः उत्कर्षतचतरः समयान् यावत्प्राप्यते तत ऊ मंतरं तथा पंचाशीत्यादयः पम्वति पयंतानिरन्तरं मियत: ऊत्कर्षतः स्त्रीन् समवान् यावदवाप्य ते परतोऽवश्य मंतरं तथा सप्तनवत्यादयोयुत्तरशत पयंता निरन्तरं सियत उत्कर्षतो हौ समयौ य.वदयाप्यते परतो नियमादतरं तथात्युत्तर 「蒂蒂器業器業聚落幕茶業業暴涨紧器攀送器業影業器業者 For Private and Personal Use Only