SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 諾蒂蒂器能装装带茶器紫器差米紫米紫米米米米米蒂蒂 ते पुढविकाया एग समएणं केवड्या अंतकिरियंपकरें तिगोयमा जइयरकोवादोवा तिचिवाच्छोसेणं चत्तारिएवं पातकारवाविवरणफकायाक पञ्चेन्दियतिरिक्व जोणिवादसपञ्चेन्दियतिरिक्स जोशीवि दसमणुसा दसमस्यौच्चीसवाणमंतरा दसवाय मंतरी जयश्नोइसिवा दसजोइसिपी सवीसंवेमाणिवा अढ सर्व माणिगौर वौसमिति तत्वंषुन केवलि नो बहुश्रुतावाविदंति वेदहारे पुरुषाशामष्टशतं स्त्रीणां विचतिर्दशन पुसका उक्तश्च पट्ठसयं पुरिमाणं बीसवीणदसन पुसाणं तथा दूस पुरुषेश्य उह ताजीवाः केचित्पुरुषाएव जावंते केचित् स्त्रियः केचिवर्षसकाः एवं स्त्री भ्योहतानां भंगवयं एवनंपुसकेभ्योपि सर्वसंख्यया भंगानव तवये पुरु षेभ्य रहताः पुरुषा एवजायन्ते तेषामष्टयतं शेषेषु चाष्टग भंगेषु दशदश तथा चोक सिझमाझते सेसाउ घट्ट भंगादसग दसगतहोइ एक क तीर्थहारे तीर्थकतोयुगपदेक समयेन सत्कर्षतचत्वारः सिध्यन्ति दशप्रत्ये क वुहाशत्वारः स्वयं बहा अष्टयतमतीर्थकता विंशति स्त्रीणां हे तीर्थकों सिंगहारे मालिंगे चत्वारः अन्यािंगे दशवसिंगे अष्टशतं उक्तश्च चतरोदस अहमयं गिहन सिंगे मलिंगेय चारित्रहारे सामायिक सूक्ष्म संपराय यथायात चारित्रियां सामायिक छेदोपस्थायन सूयर्स परराय यथायात चारि विणास प्रत्य कमष्टयतं सामायिक परिवार विसहिक सूचा संपराय ययाख्यात चारिरिणां सामायिक छेदोपस्थापन परिकार विसुश्विक सूक्ष्म संपराय यथाख्यात चारिविणां दशकं दशकं सतश्च पच्छाक चरित्त तिर्गचच्चश्व ते सिमडनवं परिचारि एसिरिए दसग दसग'च पंचगडे बच हारे प्रत्येक बहाना दस वुहबोधितानां पुरुषायामध्यतं बुद्ध वोधितानां सीणां विंशतिः नपुसकामां दशकं युद्धीभियोंधितामा समीणां विंशतिः बुद्धीभिर्योधिताना मेव सामान्यत: पुरुषादीनां विंशति पृथक् त्वं उक्त व सिह प्राभत टोकायाँ बुहीहि चेवकोच्चिायां घुरिमारणं सामनेणाधीस पडत सिझत्ति वुहीच महिखामिनी प्रमतिका तीर्थ करी सामान्य साध्यादिका वा बेदितव्याः यत सिन प्राभत टौकाया मेवोतं वहिलविमली पार RKE****EHREE*#.22%EXXXHD For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy