SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 225 XWYEMEENWKKK***XXXKK.NEW NEH*: * हिकमच्यासंपराय बघाख्यात चारिविणां सामायिक केदोपस्थापनपरिहार विशुद्धिकसूहासंपराय ययाख्यात चारिविणां च किञ्चिदूनाथदशसागरोप मकोटीकोयः जघन्यतः मकवाप्येक: समयः बहहारे बहवोधितानामुत्कर्षतोतरं साति रेक वर्ष उबोधितानां स्त्रीणां प्रत्ये क बुहानां च संख्ये बानि वर्ष * समाधि स्वयंवद्वानां पूर्वमच्च पृथव जघन्यत: पुन: सर्ववापि समयः उक्तं च बुद्ध हि बोहियाणं वा सहियं सेसवाणसंखसमापुज्वसहस्म पुडत होदूस यं बुष्टिसमवरं / समयरमित्ति इतरत् जघन्यमन्तरं समय: जानहारे मतिश्रुतज्ञानिनामुत्कृष्टमन्तरं पल्योपमासङ्ख्य यभाम: मतिश्रुतावधिनानिनां सा * विकं वर्ष मतिश्रुतमनः पर्यायज्ञानिना मतित्र तावधिमन:पर्यायज्ञानिनां च सङ्ख्य यानि वर्ष सत्राणि जघन्यतः सर्वत्रापि समय: अवगाहनाहारे जघन्य यामुत्कष्टायां चावगाहनायां यवमध्ये चोत्कृष्टमन्तर यसङ्ख्य यभाग: अजघन्नोत्कृष्टायां साधिक वर्षे जघन्यतः पुन: सर्वत्रापि समयः उत्कृष्टद्वारे च प्रतिपतितसम्यक्त्वानां सागरोपमासङ्ख्य यभाग: मसायकालप्रतिपतिनामसङ्ख्य यकालप्रतिपतितानां च संखेयानि वर्ष सहस्त्राणि अनन्तकालप्रति पतितानां साधिक वर्ष जघन्यत: सर्वत्रापि समयः उतच च्यपियसंखो भागो अडियपडियागसेस संखसमाया समहितं मणते समउयनरचउहो। अंतरहारे सांसरं मिहातामबुसमयहारे निरन्तर सिध्यता गणमाहारे एककानामनेकेषां च सिद्धतामुत्कृष्टमसंख्य यानि वर्षसम्माणि जघन्यतः पुनः सर्ववापि समय: गतमंतरडारं संप्रतिभावहारं तत्र सर्वेष्वपि चेवादिषु हारेषु पृच्छाकतरस्थिन भावे व मानाः सिद्धान्तीति उत्तरंक्षायिके भाये उतच खेत्ताइएमपुच्छा वागरणं महिख दूए गतभावहारं संप्रत्यल्पवद्वत्वहारं तब वे तीर्थंकराः मे च जलेऊईलोकादौ च चतुष्काः सियन्ति ये च हरिवर्धा दिषु मुखममुखमादिषु च संहरणतोदसदससियन्ति ते परस्परं सुस्वास्तथैवोतकर्षतो युगपदेकसम येन प्राप्यमानत्वात् तेभ्योपि विंशति सिद्धाः सो कास्तेषां स्त्रीषु दुःखमाया मेकतमस्तिन् विजये प्रमाणत्वात् तथाचोक्त बौसगसिडाइबी अलोगे गविजयादिसु अउचउदसमेईि तोथोबातेतल्याबिंश 洲樂器来點滿藥業將柴米諾諾采鼎器器洪器器端梁器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy