________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir 柴米米業器米米峰需器器樂器器需諾器業傑諾諾 तिष्टथक सिवा यतस्ते सांधोकोकिकग्रामेषु' वहीयौधितवादिष वा लभ्यन्ते ततो बिंगनिसिव स्तुल्या: तदुक्त वीसपुतसिहा सव्याहोलोगबुडीवोहि यादू अबीसगेतिहाबकालयो स्तुल्यत्वात्कादाचिकत्वेन चसम्मवादिति तेभ्योऽष्टयतसिहाः संख्य यगुणा उक्त च च उदसगातहवीमा बामपुचन्ताय अट्ठ मथा तलाथोवा तल्लासंखेनगुणाभवे सेमा 1 गतमल्पबहुवहारं कृतानन्तरसिहप्ररूपणा संप्रतिपरम्परसिद्ध प्ररूपणाक्रियते तत्र सत्यदप्ररूपणापञ्च दशस्त्रपि क्षेत्रादिष्वनन्तरसिंह बदविशेषेणाद्रष्टव्या द्रव्यप्रमाणचिन्तायां सर्वेष्वपि द्वारेषु सर्वत्र वानन्तावक्तव्याः क्षेत्रस्पर्शने प्रागिवकाल: पुन: सर्ववाय नादिरूपोनन्तो वक्तव्यः अतएवारभसम्भवाम्ब वक्तव्य तदुक्तं द्रव्यप्रमाणं कालमतरञ्चाधिकृत्य सिद्ध प्राभते परिमाणोन अनंताकालोणाई अगतो * तेसिनविय तरकालोति भावहारमपि प्रागिवसंप्रत्यल्पबहत्व सिद्द प्रामतकमेणोच्यते समुद्रसिहा स्तोकातेभ्यो हीपसिहाः संख्य यगुणाः तथानलसि वाः स्तोका: तेभ्यस्थलसिहा: संख्य यगुणाः तथा ऊई लोके सिड्वाः स्तोकास्तेभ्योधोलोक सिट्टा: संख्ये यगुणा: तेभ्योपि तिर्यग्लोक सिवा संख्ये यगुणाः उक्तश्च सामुहदीव जलथलदुशह दुराह तथोवसंखगुणाउड्ढ अतिरियलोएथोवासस गुणासंखा 1 तथालवणसमुद्रसिद्दाः सर्वस्तोकामत भ्यः कालोदधिसमुद्र सिंहाः संख्य वगु० तभ्योपि जंबूहीपनि संख्ये यगु० तेभ्योधातकोखंडसि. संख्य यगु०मा भ्योपि पुष्करवरहीपाई सि संख्य यगु० उतश्च लवणे कालोएवा जंवू होवेयधाईसंडे पुक्खरवरेयदौवे कमसोथोगयसंवगुणा तथा जंबडीपे संहरणतो हिमवच्छिखरिसि• सर्व स्तोकातेभ्यो हेमवतऐरणवतमि संख्य यगुते भ्योमहाहिमवद्धृपिसि० संख्य यगुणा तेभ्यो देवकुर उत्तरकुरुभिः संख्य यगुणाः तेभ्योहरिवर्षरम्यकसि०संख्य यगु०क्षेत्रबाहुल्यात्तभ्योपि निघधनीलवमिक * मख्य यगुणास्त भ्योपि भरतैरावतसि० संख्ये यगुणा स्वस्थानत्वात् तेभ्यो महाविदेहसि० संख्य यगुणासदाभावात् संप्रतिधातकी खंडक्षेत्रविभागे नोच्यते धातको छडे संहरणतो हिमच्छिखरमिक सर्वस्तोकाः तेभ्यो पि हिमवरूपिसि संनेयगुणा तेभ्योपि निषधनीलवमि० मा यगुणा तेभ्योपि हमवत 江需罷器带来张器器狀柴张紫器狀器深紫器黑米 For Private and Personal Use Only