SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassarsulyarmandie Shri Mahavir Jain Aradhana Kendra www.kobatm.org नंदी टी 望荒器器黑茶器器器器杀梁器器米米米米器黑器漏器器强 रस्यवसि विशेषाधिकास्त भ्यो देवकुरुत्तरकुरुसि० सङ्ग्य वगुणास्त भ्योपि हरियर्षरम्यकसि विशेषाधिकार भ्यापि भरतैरावतसि. मला वगुणा:ते भ्योपि महाविदेहसि संय यगुणा तथापुष्करवरहौपाई हिमच्छितरिसि० सर्वशोका: तेभ्योपि मजाक्षिमबपिसि मङ्ख्य यगुणा तेभ्योपि निषधनीलब मि. साला यगुणा 3 तेभ्योपि मयतैरण्यवतम. काय यगुणा४ तेभ्योपि देवकुरूत्तरफुरुसित संख्येय गुणा: तेभ्यापि परिवर्षरम्यक सि विशेषाधिकार नेभ्योपि भरतरावसि मला वगुणाः / स्वस्थानमिति सत्या तेभ्योषि महाविदेसि संवगुणा क्षेत्ववाजल्यात् स्वस्थानत्याच संप्रतिवयाणामपि समबानेनाल्पवद्धत्वमुच्यते सर्वस्तोका जंबहीपे हिमच्छिपरिसि तेभ्यो हिमवतेरयवतमिहा: संख्येवगुणा: तेभ्योपि महाहिमवद्भूपि सिद्धाः संख्ये यगुणाः तेभ्यापि देवकुरुत्तरकुरुसि संस्थेयगुणाः 4 तेभ्योपि परिवर्षरम्यकसि. संध्धेय गुणा५ तेम्बोपि निषधनीलकमि संख्यगुणा 5 तेभ्यो धातकोरडे हिमवतशिखरिसि. विशेषाधिकाः स्वस्थाने तु परस्पर तुल्या ततो धातको खंड महाहिमवपि पुष्कराहीपाई हिमच्छिन रिसि० संस्त्रयगुणा स्वस्थानेपि चत्वारोपि परस्पर तुल्या ततो धातकी खंड मिलेरण्यवत् सि. विशेषाधिका 10 तेभ्यापि पुष्पारवरहीपाई निषधनीलवत् सि० संख्य यगुणा !* ततो धातकोखंडे देवकुरूत्तरकुरु सि० संख्ये यगुवा 12 तेभ्योपि धातकीखंड एव हरिवर्षरम्यक् सि. विशेषाधिका तत: पुष्करवरहीपाह हिमवतरण्यवतमिहासको यगु० १३तेभ्यापि पुष्करवरहीषा एवदेव कुरुत्तर कुरूसिहासंख्ययगु०१५तेभ्यापि तत्व परिवर्ष रम्यसिद्दा विशेषाधिका 16 तेभ्योपि जंबहीपे भरतैरावतसिहासंख्येवगु०१ तेभ्यापि धातकीखण्डयक्त भरतेवतसिद्धा१८संख्य यगु तेभ्योपि पुष्करवरद्वोपाइँ भरतैरा पतसिहा:संखो बगु०१५ तेभ्योपिजंबुद्धीपे विदेहसितः संख्य यगु०२०ततोधातकीचाहविदेशसिह संख्येवगु०२१ ततोपि पुष्करवरहीपाहें विदेशसिहा सं०२२ इदंच क्षेत्र विभागेनाल्पबहुत्वं सिवमाभतटीकातो लिखितं गतं क्षेत्रद्वारमधुना कालद्वारं तत्वावसर्पिण्या संहरणत: एकांत दुःखमासिहासर्व स्तोकाः 张點說猎器離射光遊業議器器兼號號米雞業職業號號號: For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy