SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 狀諾器器器器龍點器米米米米米粥鼎器歌器端米諾 सा च रोहकस्य सम्यग्नवर्तते ततोरोहकेश साप्रत्यपादिमातर्नमेवं सम्यक्वर्त्तसेनतो जास्यसीति तत: सार्षमाहरेरोक्ककिंकरिष्यसि रोहकोप्या तत्करिष्यामि येनत्वं ममपादयोरागत्यलगिष्यसीति तत:सातमवज्ञायबूष्णीमतिष्ठत् रोक्कोपितत्कालादारभ्यगाढ़संजाताभिनिविशोन्यदानिशिसासापितर मेवमभाणीत् भोभो पितरेष पलायमानो गोहोयाति तत एवं बालकवच: श्रुत्वा पितुराशंका समुदपादिननं विनष्टामेम हेलेति ततएवमाशंकाक्शात्तस्या मनुराग: शिथिली बभूव ततो नतां सम्यक्संभाषतेनापि विशेषतस्तस्यै पुष्पतांबूलादिकं प्रयच्छतिदूरत: पुनरपासंशयनादिस्तत: साचिन्तयामास नून मिदं बालकविचेष्टितमन्यथा कथमकांड एवैषदोषाभावे परामुखो जातस्ततो बालकमेवमवादीत् वमरोहककिमिदं त्वयाचेष्टितं तपितामसंप्रतिदूरंपरांसु खीभूत: रोहकमाइकिमितितहिन सम्यग्मेववर्तमेतयोक्तमितऊईसम्यग्वतिय ततोबालककाइभव्यं तर्हिमाखेदकार्षीतथाकरिष्ये यथामे पितातथैवत्व गाबुद्दोमोप्पत्तिया नाम भरहसिलपणियरक्खे खडग पडसरडकायउच्चारगय षण गोलखंभे खुड्डूगमग्गिस्थिपद् उत्तरदिइतेजाणवोन तहणाइनहीजेमतिलधा रूपतेउत्पातिकी वुद्धकुण तेजेमतिनानीलवितेउतपातकीवुद्धिजाणवी तेहनाजाणवानाभेदवु एवविउत्पात कोजाणवी 4 भरह. भरतनट बनेस्त्रोनी कथाते इमजे अजेणी नगरीमे विषे पोलिदरवाजावाहिरे समोपे नटग्रामवस तो हुतो तिहाभरतनामेनटवो वेवटवारी अधकारीवसतोडतो तेभियंत्योपरासिरी नामेभारियाहोत्या तेसिंपुत्त रोहनामकुमारेदार होत्या तत्वां परासरी भारिया अस्पयाकया कालधम्म गासंजत्तेयाविहोत्या पिताजोवणवय जातिगारोहे दारएखुड्डएविवाणित्ता वित्तियंपायोग्गाहणंकरतिसादूधिया रोहणसद्धिनोसम्म पवत्त तितयाणं रोहोमाउ अंतियंपासभूयमालयं एवंवयासीहेभोमा तभं किंमममधि सम्मनोपवत्तसितकात जाणमाहौतया माउरोह एवं वयासीई 叢叢叢器聚苯苯諾器端業兼紫紫米器 ** ** For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy