SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyarmandie 28 HEMEENE 张黑影業職業影業器業装業 रिति सेवसाचाबिर्दिया तथा विनयो गुरुशुरु षा सप्रयोजनमस्या इति वैनयिको तथा अनाचार्यकं कर्मसाचार्यकं शिल्पं अथवा कादाचित्क शिल्प सर्वकालिकं कर्मकर्मणोजाताकर्मा जातथा परिममन्ताम् मनं परिणामः सुदीर्घकालपूर्वापर पर्यालोचनजन्यस्य धामनो धर्मा विशेषः सप्रयोजनमस्याः मापारिणामिकी बुह्यतेन येति बुद्धिः साचतुर्विधा उक्ता तीर्थंकरगणधरैः किमिति यस्मात्य चमौकेवलिनापि नोपलभ्यते सर्वस्थाप्यच रानिश्रितमिति विशेषस्योत्पत्तिक्यादि बुष्टिचतुष्टय एवांतर्भावात् तत्र यथोद्दे शनिदेय इति न्यायात्प्रथममौत्यत्तिक्यादिलक्षणमाह पुष्यमित्यादि पर्व बुह्य त्मादात्प्राक् स्वयं चक्षुषान दृष्टोनाप्यन्यत: श्रुतो मनसाप्यविदितो अपर्यालोचितस्तस्मिन् क्षणे बड्डात्पादकाले विशुद्धो यथावस्थितो ग्टहीतोऽवधारितोर्थों ययासा तथा पुनम दित्यादौ मकारो चलायणिकः तथा अव्याहतेन अवाधितेन फलेन परिच्छेद्यनार्थेन योगो यस्याः सा व्यापतफल योगा बहिरौत्यत्तिको नामसंप्रतिविनेयजनानुग्रहायास्याः एवस्वरूपप्रतिपादनार्थ मुदाहरणान्याह भरहसिलपणियगाहा मुसि त्यगाथा पासामर्थः कथानकेभ्योवसेय स्तानि च कथानकानिविसारतोभिधीयमानानिग्रंथ: गौरवमापादयन्ति तत संक्षेपेणोच्यते उज्जियनीनामपुरी तस्या: समीपवर्तीकश्चिन्टानामेकोग्राम सत्र च भरतो नामनटतत्भार्यापरासुरभूत् तनयश्चास्य रोचकाभिधोद्याप्यल्पवयास्ततः स वरमेव स्वस्थस्वतनयस्य च शुश्रूषाकरणायाऽन्यासमानिन्येवधूः 誰器諾諾器業渊器器器燃點點端端紫米器辦業諾张樂 सूत्र पारिणामिया बुद्धीचउविहाबुत्ता पंचमानोवलम्मई१ पुबमदिट्टमसुयंमवेतक्वणविसुद्धगहिअत्या अव्याहयफलजो बुबुद्ध्याचे तेवनाविचारणानोस्वरुष च'च्यारप्रकारेकरीवुद्धीवु० तीर्थकर देवेकरीशेप च्यारिप्रकारिनीवुद्धिकठापिणपांचमोप्रकारबुद्धिनोनो लाधोनयीते * मागेनयीकह्यो मु.पूर्वेजेपदार्थनेबकरीदौठोनयीम० कानकरीसांभल्योनयीम० वेधुनहीत तेक्षणमाबमांहि चि. विमुवनिर्मलमर्थनोस्वरुपछे गल्तग्रहीने भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy