________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 拳差兼差叢叢叢叢叢茶器茶業罪狀諾諾諾諾蒂業器器茶業 मनपेच्छ व बदुपजायते मतिनानं तत्श्रु तनिश्रितमवग्रहादि यत्पुन:सर्वथाशास्त्र संस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेवयथावस्थितवस्तुसंस्पर्शमति जानमुपजायते तत् अश्रुतनिश्रितमौत्पत्तिक्यादि तथाचाच भाष्यकृत् पुव्व सुयपरिकम्पिय मदूस्मसंपर्यमुयाईयंतचिस्मियमियरपुण अणिमियं मइचछ कतं 1 आह उत्पत्तिक्यादिकमप्यवग्रहादिरूपमेव तत्कोन योविशेष: उच्यते अवग्रहा दिरूपमेव परं शास्त्रानुसार मंतरेणोत्पद्यते इति भेदेनोप न्यस्तं तत्राल्पतरवक्तव्यत्वात्प्रथमम तनिश्रितमतिज्ञानप्रतिपादनायाह मेकिंतमित्यादि अथ किं तत् पश्च तनित्रितं सूरिराह आश्रुतनिश्रितं चतुर्विध प्राप्त तद्यथा उष्यत्तिया गाहा उत्पत्तिरेव न शास्त्राभ्यास: कर्मपरिशीलनादिकं प्रयोजनं कारणं यस्याः मा उत्पत्तिको तदस्य प्रयोजनमितोकण न *तु सर्वस्यावुहेः कारणं क्षयोपशमस्तत्कथमुच्यते उत्पत्तिरेव प्रयोजनमस्या इति उच्यते क्षयोपशम: सर्वबुद्धिसाधारणस्ततो नासौ भेदे न प्रतिपत्तिः निवुद्ध : कारणं क्षयोपशमस्तत्कथमुच्यते उत्पत्तिरेव प्रयोजन मस्या इति उच्यते क्षयोपशमः सर्वधुट्विसाधारणस्ततो नासौभेदेन प्रतिपत्ति निव न्धनं भवति अथ च बुद्धतराने देन प्रतिपत्तथ व्यपदेशांतरं कर्तु मारवं तत्र व्यपदेशांतरनिमित्तमात्र न किमपि विनयादिकं विद्य ते केवलमेव तथोत्पत्ति निस्मयंच असुयनिस्सियंच सेकिंतं असुयनिस्मियं असुयनिस्सियंचउब्विहं पात्त तनहा उप्पत्तियावेणया कम्मया * यांनी अ सिद्धांतनाग्रर्थना ग्रहणविनाअग्यानते अश्रुतनिश्रितते अवहि वेकेशवोम सुत्राधिनाचानछे तेश्रुतनिश्रितज्ञान च०च्यार प्रकारे प०कहातं. * तेजिमछेतिमकहेछ उसमातिको वुवनेकुश्थाहि वेतेह नोविचारकहे के पूर्व जेपदा रथनेत्रथकीदीठोनयीसांभल्योनी तेहनजेमतिबुद्धकरीजागते उत्पातकी * वुद्धकही येथे विनयकरवाथकोहलपजे तेल नेविग्णयकिबुक्षकही येरक० कामकरता वुहिउपक्षेतेकम्मियावुद्धिकही येश्पा जेवयपरिणामतांबुद्धिष्पजे पारि 港業響雜飛業將养業聽聽器器器器养業業叢叢叢叢叢叢; सुब भाषा For Private and Personal Use Only