________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. * रात्ववर्षिणापि मे तिलतपमानांगमात्रमपिभिद्यते ततो मुजशैलनामापि नोहहामिः ततः सपुरूषो मनिमुलवासि चेतस्यवधायकलसत्यानाय ! * पुष्करावर्त मेधसमोपमुपागमत् सुगौलवचनानि सर्वाण्यपि सोत्कर्ष तस्य पुरुतोवादीत् सच श्रुत्वा तानि वचनानि कोपमतीवा शिधियत् सपरुषाणि च वचनानि वक्त प्रावष्टि थथाहादुष्ट: सबराकोनात्मनोमामप्य व मधिचयतीति ततः सर्वांदरेण सप्ताहोरात्रान् यावनिरन्तरं मुसलप्रमागधारोपनि पातेनवर्पितुमबतिष्ट सप्ताहोराबनिरन्तरदृष्या च सकलमपि विश्वम्भरामण्डलं जलसावितमासीत् ततएकार्णवकल्प विझमालोक्यचिन्तितवान्हत: समू लवातं सवराक इति तत: प्रतिनिहत्तो वर्षात्कमेणचापसते जलरंधाते सहर्षे पुष्करावर्तोनारदमेवमवादीत् भोनारदसवराक:संप्रतिकामवस्थामुपागतोव तं ते इति सहव निरीक्ष्यतां ततस्तौ सहभूयमुद्गशैलस्य पार्शमगमतां सच मुद्गल: पूर्व धूलोधूसराशरीरत्वान्मन्द मन्दमकाशिष्टसंप्रतितु तस्यापि धूले रपनवादधिकतरमवभासमानो वर्तते ततः स चाकचिक्यमादधानोहं सन्निबनारदपुष्करावर्ती समागच्छ तामेवमभाषिष्टसमागच्छथ 2 स्वागतं युनाकम होत्कत कल्याणाययं वदतर्कितोपनीतकांचन दृष्टिरिव युष्मदर्शनमकांडएवमन्मनोमादाधायि संत्तमिति ततएवमुक्त भ्रष्टप्रतिज्ञमात्मानमववुध्यलज्जानतकं धराशिरो नयनः पुष्करावतों यत्किक्षिदाभाष्यस्वस्थानं गतः एष दृष्टांत: उपनयस्वयं कोपि शिष्यो मुत्रथैलसमानधर्मानिरन्तरं यत्नतः पाद्यमानोपिपदमा प्य के भावतो नावगाहते ततोऽयोग्यायमिति कृत्वा वाचार्योरुपेक्षितस्तच तथोपेक्षितमववुध्यकोप्यन्य आचार्योभिनवतरुणिमावेगवयो जभितमहावलप राक्रमो तएखागणित व्याख्याविधिपरिश्रमो योनिकमदव यतो परिभावितगुण गुणविवेको वक्त मेवं प्रहत्तो यथेनम पाठविष्यामि पठति च लोकानां पुर तसुभाषितं याचार्यस्यैव तज्जाद्यं यच्छिष्या नावबुध्यते गावो गोपालकेनेव कुतो नेवतारिताः ततस्तं सर्वादरेणपाठयितुं लग्न: सच मुगशैलइव दृढप्रतिच्चो न भावतः पदम य क खचेतसिपरिणामयति तत: खिन्न यक्तिराचार्यों घटप्रतिक्षमात्मानं जानानोलज्जितो यत्किमप्य सरं कृत्वा तत्स्थानादपसत्यगतः ततः 未辦繼器款諾諾諾諾諾諾諾諾諾諾諾諾张紫諾 器業諾諾器器架器諾諾器業器器器器器業 For Private and Personal Use Only