________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योग्यविनयजन विभागोपदर्शन मारंभ माभूदयोम्येभ्यः प्रदाने तेषा मनर्थोपनिपात इति कृत्वा पय कथं तेषामेतदव्यवनप्रदाने मानर्थोपनिपात: नंदी टी. उच्यते ते हि तयाखाभाव्या देवाचिंत्य चिंतामणि तुल्यमज्ञान तम: समूह भास्करमनेकभव थत सानपरंपरा संगति कर्मराशिविच्छेदकमपीद * मध्ययनम बाप्पनविधिधदामेवं ते नापि मनसा वहुमन्य ते लाघवमपि चास्य यथाशक्ति संपादयंति परेषामपि च यथायोगं वृद्धि भेदयति ततोऽविधिसमा सेवकाः कल्यायमिव नेम हदकल्याण मासादयंति उक्त च पामेघडेनिहत्त जहाजलंघर्ड विणामे पूर्यासठं तरमा अष्याचार विश्वासे / ततोऽ योग्यभ्यः प्रकृताध्ययन प्रदाने तेषा मनर्योपनिपात: स वस्तुतोदाट सतएवेति कृतं प्रसंगैन प्रकृतं प्रस्तुम: तत्वाधिकृतगाथायां प्रथममयोग्यशिष्य विषये मुगशैलधन दृटांत उपात्त: सच काल्पनिक: मुगशैल धनयोर्वक्ष्यमाण प्राकारो इंकारादिनसंभवति तयोरचेतनत्वात् केवलंशिष्यमतिवि तानायतौ तथा कल्पवि वा दृष्टांतत्वेनोपाती नचैतदसुपपन्न धाथि काल्पनिक दृष्टांतस्याभ्यनुज्ञानाद्यदाह भगवान् भद्रवाहस्वामी चरीयंच कमियं वा * आहरणं दुबहमे पवन अवमसाहाट्ठाई धणमियोयणढाए१ ततो नानुपपन्च: लघन दृष्टांतरानावनाचेयं इह कचिदगोष्यदायामरण्यानां मुग * प्रमाणाः क्षितिबरोमुन्नशैलाभिधोवत ते इतशजंबूद्वीपप्रमाण: पुष्करावर्ताभिधानो महामेधस्तव महर्षिारदस्थानीय: कोपिकल हाभिनंदनंतयो:कल हमाघातप्रथमतो मुझशैलस्योपकंउमगमत् गत्वाचतमेवमभाषिष्ट भोमुग शैलकचिदवसरे महापुरुषसदशिजलेनभेतुमशक्यो मुङ्गशैलइतिमयात्वगुण वर्ण नायांक्रियमाणायांनामापि तव पुष्करावर्तों न सहतेस्म यथा अलमनेनालीक प्रसंसावचनेन येहि शिखरसहवाग्रभागोलिखित नभोमंडलतला: कुलाचल्ला व्यः शिबिरिणास्त पि महासारोपनिपानेमभिद्यमानाः शतशोभेदमुपयांति किंपुनः सवराकोमदेकधारोपनिपातमावमपि न सहते तदेव मुनासितोमर शैलः समुज्वलितकोपानलोइंकारपुरस्परं तमेवमवादीत् भोनारदमहषकिमत्रसंप्रति परोक्षे बहुजल्पितेन इणुमेभाषितमेकं यदितेन दुरामनासप्ताहो 諾諾米米米米器器器諾米諾器器業業蒸米器器需器 米米米器諜業张张张諾諾諾諾諾諾諾米諾諾諾諾諾 For Private and Personal Use Only