SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsun Gyanmandir www.kabatirth.org मंदी भाषा त्पद्यते तेषां विशिष्टचारित्रप्रतिपत्यसंभवात् किंतुगर्भव्य तकांतिकमनुष्याणां एवं सर्वेषामपि प्रश्ननिर्वाचनसवाणा भावनीयः नवरं कृषिवाणिज्यतपः संयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयो भरतपञ्चरावतपञ्चकमहाविदेहक पञ्चलक्षणाः पञ्चदशतास जाता: कर्मभूमिजाः अध्यादिकमरचिताः 1 कल्पपादषफलोपभोगप्रधाना भमयो हैमवत पञ्चक हरि वर्षपञ्चकदेवकुरुपञ्चकोत्तर कुरुपञ्चक रम्यपञ्चकैर ग्यवत पञ्चकरूपास्त्रिंशत् अकम भूमयः तासुजाता पकर्म भूमिजा: तथा संतरे लवणासमुद्रस्य मध्ये हीपाः अंतरहीषा: एकारुचकादयः षट्पञ्चायत् तेषु जाता अन्तरहीपजा अथ लवासमुद्रस्य मध्ये ये घट पञ्चाशदन्तरहीपा वन्ने किं प्रमाणा वा ते कि स्वरूपा वा तब मनुष्या इति उच्यते दूर जम्बूहीपे भरतस्य हेमवतस्य च क्षेत्रस्य सीमाकारोभूमिनिमग्नपंचविंशति योजन शतोच्छ्राय प्रमाणो भरतक्षेत्रापेक्षया हिगुणविक भो हेममयचीन पट्टवर्णोनानावर्णो विशिष्टद्युति णुस्साणं गम्भवति अमणुस्साणं जद् गम्भवतिय मणमाणं किं कम्मभूमिय गम्भवतिय मणुस्माणं अकम्मभूमियग भ्भवतिय मणमाणं अंतरदौवगगम्भवतिय मणुस्साणं गोवमाकम्मभूमिय गम्भवक्वतिय मणुस्साणं नो अकम्मभू जम मनुष्यने मनः पर्यवम्यान 20 उपजे गो. हे गोतम: उ०पजे नो समुर्छिम म मनुष्यजे साढीतीन पर्याप्ता माढीसात प्राणना धणी मनुष्यने मन पर्यवग्यान ऊपजे ज. वली यद्यपि जो हे भगवान ग० गर्भ जम मनुष्यने उ. उपजे कि किस्य क कर्म भूमिकते जिहां असीम सौकमी हवे तथा जिहां तपसयमजंत्र मंत्रादिक हई ने कम भमना ग० गर्भ ज° मनुष्यने उपजे 10 किंवा अकर्मभूमि तेचने कही ये जे जिहां करमण कर्मनकी ते देव कुरादिक ग० गर्भ म मनुष्यने उपजे किंवा प०अंतरहीपान्तर वर्तता प्रवत्ते के अंतर होपना युगलीयाने गर्भज मनुष्यने उ० मनपर्यवम्यान सप 諾諾諾諾諾諾諾諾諾端洲諾諾米米米米米米米米米 聚器業業影業器著靠著暑業养黑猪养器義縣義 भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy