________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 养業業業業养業業需兼紫紫紫非紫米捲業業需諾影器蒸幕 मणिनिकरपरिमंडितपार्श: सर्वत्र तुल्य विस्तारो गगनमंडलोलिखित रत्नमयकादश कूटोपशोभितस्तपनीयमयतल विविधमणिकनकमंडित तटदशयोजना बगाढपूर्वपश्चिमयोजन सशस्त्रायामदक्षिणोत्तरयोजन पंचयत बिस्ततपदम दोपशोभित शिरोमध्यभाग: कल्पपादपगि रमणीयः पूर्वाधरपर्यंताभ्यां लवणा सावजलसंस्थीहिमवन्नाम पर्वतस्तस्य लबनार्णवजलसंस्पर्शादारभ्य पूर्वस्यांपश्चिमायां दिशि प्रत्येक हेहे गजदंताकारे दंष्ट्र विनिर्गते तबईशान्यां दिशियावि निर्गतादंष्ट्रातस्याहिमवतः पर्वतादारभ्यत्रीणियोजन शतानिलवण समुद्रमवगाह्य मंत्रान्तरेयोजन शतवयायामविष्कभः किश्चिन्य नैकोन पंचाशदधिकनव योजनशत परिरयएकोरुचकनामाद्वीपो वर्तते अयंचपंचधनु: शतप्रमाणविक भायामगव्यूतहयोच्छ्रितया पद्मवरचेदिक यावनखंडे न च सर्वतः परिमंडित: एवं तस्यैवहिमवत: पर्वतस्य पर्यंतादारभ्य दक्षिणपूर्वस्यादिशिवीणि योजनयतानि लबणसमुद्रमवगाह्य द्वितीयदंष्ट्रावामुपरिएकोरुकढीपप्रमाण आभासि कनामाद्वीपोवर्त्तते तथा तस्यैवहिमवतः पश्चिमायांदिशि पर्वतादारभ्य दक्षणपश्चिमाया नैतकोणानुसारेण इत्यर्थः त्रीणियोजनशतानि लवणसमुद्रेदंडा * मतिकम्यानांतरे यथोक्त प्रमाणो विषाणिकनामा द्वीपो वर्तते तथा तस्यैव हिमवतः पथिमायामेव दिशि पर्वतादारभ्य पश्चिमोत्तरस्यां दिशि वायव्य * कोणानुसारेण इत्यर्थः त्रीणि शतानि योजनानां लवणासमुद्रमध्ये चतुणे ;ष्ट्रामतिक्रम्यानांतरे पूर्वोक्तप्रमाणो नंगोलिक नामा होपो वर्तते एवमेते चत्वारो द्वीपा हिमवंत: चतसष्वपि विदिक्ष तुल्यप्रमाणो अवतिष्ठते उक्त च चुहिमवंत पुवावरेण विदिसास सागरं तिसएगणंतरदौवातिवि सएहोति विछिवा 1 अउणापन्ननवसए किंगोपरिहिएसिमेनामा एगोकयआभासियवेसाणी चेवनंगलौ ततएतेषामेकोषकादीनां चतुर्माडीपानांपरतो यथाकमपर्वोत्तरादिविदिचा प्रत्येकंच वारि२ योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कभा: किंचित्न्यमपंचषश्यधिक हादशयोजनशतपरिक्षेपायथोक्त पद्मवरवेदिकावन खंडमंडित परिसराः च्यकर्णगजकर्म गोकर्णशष्क लोकर्णनामानशत्वारो हीपास्तद्यथा एकोकस्यपरतोच्यकर्षः आभासिकस्य परतोगज 調柴米米船器器器器飛熊牆諾鼎浴器器器諧器端端縣 For Private and Personal Use Only