SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्ण: वैषाणिकस्य परतोगोकों नंगोलिकस्य परत: शक लीका इति ततः एतेषामपि जयकर्णादीनां चतुर्थी दीपानापरत: पुनरपि यथाक्रम पूर्वोत्तरादि नंदी टी. विदित प्रत्येक पंचयोजनागतानि व्यतिक्रम्यपंचयोजनशतायामविष्क'मा एकाग्रीत्यधिकपंचदशयोजनातपरिक्षेपाः पूर्वोक्त प्रमाणपदमबर वेदिकायनलंडमंडि तवाह्य प्रदेशाआदर्शमुखमेट मुखाऽयोमुखगोमुखनामानञ्चत्वारोडीपास्तद्यथा इयका स्य परत:मादर्थमुखोगजकर्णस्य परतोमेटमुरखोगोकर्णस्य परतोयो मुखशष्कु लोकर्णस्य परतोगोमुख इति एवम पि भाननाकार्या ततएतेषामण्यादर्शमुखादीनां चतुणांहीपानांपरतो भूयोपियथाक्रम पूर्वोत्तरादिविदिक्षु प्रत्ये कंषट्र.योजनाशतान्यति कम्यषट्र योजनशतायामविक भाः सप्त नवत्याधिकाष्टादशयोजनशतपरिक्षेपा यथोक्त प्रमाण पद्मवर वेदिकावनखंडमंडितपरिसरा भामुख हस्तिमुख सिंहमुख व्याप्रमुख नामानश्चत्वारोहीपा: ततः एतेषामप्यन्वमुखादीनां परतो यथाक्रमं पूर्वोत्तरादि विदिक्षु प्रत्येक मष्टावष्टौ योजन शतान्यतिकम्य अष्टर योजनयतायामविष्कमा एकोनत्रिशधिक पंचवियति योजनयत परिक्षेपा यथोक्त प्रमाणपद्मवरवेदिका वन खंडमंडित परिसरामूकमुखामेघमुखविद्यम खदंताभिधानाश्वारोहीपास्ततोमीषामपि भूकमुखादीनां चतुणी हीपाना परतो यथाक्रम पूर्वोत्तरादि विदिक्षु प्रत्येक नवनवयोजनशतान्यतिक्रम्य नवर योजनशतायामविष्क'भा: पंचचत्वारिंशदधिकाटाविंशति योजनशतपरिक्षेपायथोक्त प्रमाणपद्मवर वेदिकावन इंडसमयग ताः समदंतलष्टदंतगढ दंतमहदंतनामानश्चत्वारोद्यौपा: पंचमेतेहिमवतिपर्वतेचतसषु विदिक्षुष्यवस्थिताः सर्वसंख्य याअष्टाविंशति संख्याहीपा: एहिमवतः तुल्यवर्णप्रमाणायामविक भावगाहपुण्डरीक हुदोपशोभिते शिखरिण्यपि पर्वतेलयणाव जलसंस्पर्शादारभ्य चतरुषु विदिनुष्यवस्थिता:एको रुकादिनामानोऽस्तुणापांतरालायाम विष्कमा अष्टाविंशतिसंख्याहीपावकण्याः ततः सर्वसंख्ययाषट् पंचायदंतरहीपाः एतेषु च वर्तमानामनुष्यापि * एवं नामानोभवति भवति च निवासयोगतस्तथा व्यपदेयो यथा पंचालजनपदनिवासिनः पुरुषा पंचालाइति तेपि चांतरहीपवासिनो मनुष्याववर्षभ 布米米諾器諜諜器需諾諾諾諾諾諾諾脂器需諾諾諾諾 紫紫养業業業職業業業業業業業業需涨業叢叢點 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy