SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यभाव परिज्ञानकुथलः प्रवचनस्य प्रयोता सर्वत्रदेशीयएव उक्तं च संघाती विभवेसाहनं वा परोउपुच्छज्जा नयां अणायसेसीवियागाईएसछमस्यो ततः नंदी टी. किमर्थं एकति उच्यते शिष्यसंप्रत्यया) तथाहितमर्थ स्खशिष्येभ्यः प्ररुप्यतेषां संप्रत्ययार्थं तत्समक्षं भूयापि भगवन्तं पृच्छति अथवा इत्यमेव सूबरचना कल्पसतो न कश्चिहोष इति पुनरपि गौतम चाह यदि मनुष्याणामुत्पद्यते ताई कि सम्म मिमनुष्याणामुत्पद्यते किंवा गर्भव्यूस्कांतिकमनुष्याणामुत्पद्यते तत्र मूळमोहसमुन्ययोः संमर्छनं संसू भावे घडप्रत्ययः तेन निमाः सन्म रिमारत च वातादिसमुद्भवास्तथा चोक्त प्रज्ञापनायां कहणं भंते संमु छिममणमा संमुच्छृति गायमा अंतोमणमखेत पणथालीसाए जोयणसयसम्म स अड्दाइज सुदीवस हे सुपन्चरससु कम्मभूमीसुतीसाए अकम्मभूमी सुष्ममाए अंतरदीयेनुगमवक तिय मणुमाणंचेव उच्चारसुवा पासणेसुवा खेलेसुवा सिंघासुवा बसवा पित्त समा सक्के सवा सोशिएमुवा सोकपोग्गल परिसाडेसुवा विगयकलेवरसुवा थोपरिसस्नोएसवा नगरनिहमोसुवा सव्व सुचेव असइठाणेसुएत्य संमुच्छिममणुम्बासमुच्छति अंगुलम्म असंखेज्ज भागमेत्ताए उगाहणाए असन्त्रीमिच्छादिट्ठी पणाशीसव्याहिं पज्जत्तौंहि अपज्जत्तगा तमुहत्ताच्याचेव कालं करति इति तथा गर्भव्य त्क्रांतिरुत्प *त्तिर्येषां तेगर्भव्युत्क्रांतिका अथवा गर्भात्व्युत्क्रांतियं त्क्रमणं येषां तेगर्भव्य त्कांतिकाः उभयत्रापि गर्भजा ईत्यर्थ: भगवानाह नोसम्म छिममनुष्याणासु मणुस्माणं नो अमणुस्माणं जमणुस्साणं किं समुच्छिममणमाणं गम्भवतिय मणुस्साणं गोयमा नो समुच्छिम म * मनुष्यने 20 उपजे नो० पणिमनुष्यविना बीजाने उपजे नीज जो भगवान म० मनुष्यने उपजे तो किं किस्य स. समुचिम म० मनुष्य ते माढीतीन पर्याप्ता साढीसात मायना धणी 14 स्थानकना जीवने उ० उपजे किंवा ग. गर्भन म० मनुष्य ने उ उपजे भगवान लक्सर कहे के गो हे गोतम गगर्भ 樂器撰諾諾奖器梁器器器灣器樂器未器整器器器器器端 點點歌器茶张梁諾諾瞞柴器洲器张業器業諾諾諾端 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy