________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailasagarsun Gyanmandir नंदी टी. 雖器黑米紫米茶茶养养米影業器鉴業諾紫薯紫凝器装許 कालं नियतावधित्वख्यापनार्थम वधेर बाह्या भवन्तीत्युक्तं पाह यद्येवं तीर्थकृतामवधे: सर्वकालावस्थायित्वं विरुध्यते न छनस्य कालस्यैव तेषां विवक्षितत्वात् येषं प्राम्बत् मेत उहिनाणंति तदे तदधि चानं सेकिंतमित्यादि पथ किं तत् मन: पर्याय ज्ञानं एवं शिष्य ण प्रश्नेकतेसतियेगौतम प्रश्न भगवन्त्रिवचन रूपामनः पर्याय ज्ञानोत्पत्ति विषय स्वामिमार्गणा हारेण पूर्वसूवालाप का तथाप्ररूपणा शंकायुदासाथ प्रवचन बहु मानि विनेय जन अवाभि दृहये च तदषस्थाने च देववाचक: पठति जावपूवातिसमयाचार गमत्यादि नियुक्ति गाथास्वमिव मण पज्जवना भंते इत्यादि मनः पर्यायज्ञानं प्राग्नि कपित शब्दार्थ मिति वाक्यालंकारे भंतेन्ति गुआमन्त्रणे किमिति पने मनुष्याणामुत्पद्यते इति प्रकठार्थं घमनुष्याणासुत्पद्यते इति पमनुष्यादेवादयो षामुत्पद्यते एवं भगवता गौतमेन प्रश्न कते सति परमारत्यमहिना विराजमानखिलाकीपतिर्भगवान् वर्षमानवामी निर्वचनमभिधता गोयमामास्माण मित्यादि हे गौतमको दीर्घव से लोपः संबोधने खोवेति प्राकृत लक्षणसूत्र वा शब्दस्य लक्षातुमायण दीर्घत्वसचनादवमेयं यथाभोवयमा इत्यादी मनु ष्याणामुत्पद्यतेनामनुष्याणां तेषां विशिष्टचारित्रप्रतिपत्त्यभावात् पत्रात नतु गौतमापि चतुर्दशपूर्वधर; सर्वांचरसन्निपाती संभिन्न श्रोता: सकलपनापनी तिर सेतं ओहिनाणपञ्चक्वं सेकित मणपज्जवनाणं मणपज्जवनाणेणं भंते किंमणुस्साणं उपज्ज अमणुस्साणं गोयमा पदार्थानो आकार के ते सर्व थाकार देखे ते माहितीथंकर अवधि ज्ञान सर्वदिसी विदिसि देखे बीना देसे पने सदेव एकजीवने अवधिरहे तो पासडि सागरोपम लगे रहे इति अवधिज्ञान पिये मनःपर्यवष्णन कहिये छे से ते पथदिवे किं० केवो म• मनपर्यवग्यान किंम उपजे भ० भगवा नज्य: किं. किस्य म मनुष्याने उ. उपजे किंवा प. मनुष्य टालीने वीजा सचिंद्रीयाने मन:पर्यवग्यान उपजे भगवंत उत्तर कोरे गोतमः म० 带鞋業影器灘器業落差差差器茶器茶器紫器器器器樂器 भाषा For Private and Personal Use Only