________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsunl Gyanmandir नंदी टी. * ज्ञानमभिधायसां प्रतं ये बाह्यावधयोये चा वाह्यावधयतानुपदर्शयति नेरइए इत्यादि नरयिकाश्च देवाश्च तीर्थंकराच नैरविकादेवतीर्थकरान् * तीय करा इत्यत्र तीर्थाच्च के इति वचनात् खप्रत्यये तीर्थशब्हान्मम च शब्दोवधारणे तस्य च व्यवहितः प्रयोगमा च दर्थयिष्यामि नेरविकदेवतीर्थ करा अवधिज्ञानस्थावाच्या एव भवन्ति बाया न कदाच नापि भवन्तीति भावः सर्वतो अवभासकावध्य पलब्ध क्षेत्रमध्यवर्तिनः सदैव भवन्ती त्यर्थ: तथा पश्चंति सति: सर्कस दिन विदिक्षच चल शब्दोवधारणार्थः सर्वाख व दिग विदिच्चिति आह अवधेरवाह्या भवन्तीत्यस्मादेव सर्वत इत्यस्वार्थ स्थ लश्च वात् सर्वतः शब्दग्रहणामितिरिष्यते नातिरिच्यते अभ्यन्तरत्वाभिधानेपि सर्वतो दर्शनाप्रतीति न खल सर्वाभ्यनारावधिः सर्वतः पश्यति कस्यचित् दिगन्तराला दर्शनात् विचित्रत्वादवधेस्ततः सर्वतो दर्शनख्यापनार्थ पासंति सव्वो खलु दूल्गुक्त पाहच भाष्यकृत् अतिरत्तिभणिए भन्नडूयसंति सब्बयो कोसाउदयजमसन्ततदिसो अन्ताविठिउन सव्वत्तो / शेषास्तिर्या नरादेशनेकदेशेन पश्यन्ति सबै बाक्य सावधारणमिष्टितचावधारणविधिस्तत एवम धारणीयं शेषा एव देशतः पश्यति नतु शेषादेशत एवेति अथवान्यथा व्याख्यायते तदेवमवधि चाममभिधाय साम्प्रतं ये नियतावधयो ये चानियतावधय * स्तान् प्रतिपादयति नेर इत्यादि नैरयिकदेवतीर्थकरा एवावधेरवाया भवन्ति किमुक्त भवति नियतावश्वयो भवन्ति नियमेनैषामवधिर्भवतीत्यर्थः एवंचाभि हिते सति संशयः किं ते देशेन पश्यन्ति उत सर्वतस्तत संशयोपनोदार्थमाइ पासंतीत्यादि सर्वतः सर्वत एव तेना वधिनाते रयिकादयः पश्यन्ति नत देशतः अत्रपर आक्ष ननु पश्यति सर्वतः खखित्ये तावदेवास्तामवधिर बाह्य भवतीत्य तनयुक्तं यतो नियतावधित्व प्रतिपादनार्थमिदमुच्यते तच्चनियता a वधि देवनारकाणां दोगह भवपच्चयंतंजहा देवानेरहूदागचेति वचनसामात्मिहतौर्य कृतातुपारभषिकावधि समन्वितागमस्वाति प्रसिद्धत्वादिति अबोच्यते दूहयद्यपिदोगह भवपञ्चद्यमित्यादि बचनतो नरयिकादिना नियता वधित्व लव तथापिसर्वकालं तेषां नियतोवधिरिति न लभ्यते ततः सर्च 张器带张嘴器諾諾諾諾諾諾諾諾諾諾諾諾諾諾装 器器業器器需器器器端諾諾米諾業需器照耀諾諾業 For Prvate and Personal Use Only