SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 米米米米米米米米米米米米米米米茶茶茶器 米 米 भाने क्षयोपशमस्य तत्तद्रव्याद्यपेक्षवचित्यसम्भवादनेकविध उपयोग: सम्भवति यथान व ऋजूमतिविपुलमतिरूपःततो विशिष्टतरमनोव्याकारपरिच्छे दा पेशवाजानातीत्युच्यते सामान्यमनोरूपद्रव्याकारपरिच्छ दापेक्षयात पश्यतीति तथाचाह चर्णिशत् अहवा छउमत्यमाएगविरुखलवसमसंभे विविविको वड गसम्भवो भवनहाएत्य व ऋजम विपुलमदंगणं उवउगोअउविसेससामन्नत्य सुखबजज्जडू जाण पामत्ति भणियं नदोसो इति अत्रएगविहखचवसमलं भेवेति सामान्यतएकरूपेपि क्षयोपशमलं भेऽपांतराले द्रव्याद्यपेक्षया क्षयोपशमस्य विषमसम्मवाद्विविधोपयोगसम्भवो भवतीति तदेवं विशिष्टतरमनोद्रव्या कारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छे दो व्यवहारतो दर्शनरूप उक्त: परमार्थतः पुन: सोपि ज्ञानमेव यत: सामान्यरूपमपि मनोद्रव्या कारं प्रतिनियतमेव पश्यति प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनमतएवसूत्रे पि दर्शन चतुर्विधमेवोक्त न पञ्चविधमपि मन:पर्यायदर्शनस्य पर मार्थतोऽसम्भवादिति तथातानेव मनस्व न परिणमितान् स्कन्धान विपुलमति अभ्यधिकतरान् अईटतीयांगुलप्रमाणभूमि क्षेत्रवर्तिभिः स्कन्धे रधिकत रान् साचाधिकतरतादेशतोपि भवति ततः सर्वास दिच अधिकतरता प्रतिपादनार्थमा विपुलतरकान् प्रभूततरकान् तथा विशुद्धतरान् निर्मलतरान नुमत्यपेक्षयातीव स्फटतरप्रकाशानित्यर्थः स च स्फट: प्रतिभासो बातोपि सम्भवति यथा हिचन्द्रप्रतिभासतोघांततायङ्का व्युदासाय विशेषणांतर माह वितिमिरतर कान्विगतं तिमिरं तिमिरसंपाद्यो चमो येषु ते वितिमिरास्ततो यो: प्रकृष्ट तरपितितरपप्रत्ययः तत: प्राकृतलक्षणाखार्थे कप्रत्ययः एवं सर्वेष्वपि पदेषु यथायोग व्युत्पत्ति व्या वितिभिरकान सर्वथाश्रमरहितान् अथवा अभ्यधिकतरकान् विपुलतरकानितिहावपि शब्दवेकार्थाविशुद्धत रकान् मितिमिरकानेतावप्य कार्थो नानादेशजाहि विनेया भवन्ति तत: कोपि कस्यापि प्रसिद्धा भवतीति तैषामनुग्रहार्थमेकार्थिकपदोषन्यास: तथा क्षेत्रतो णमिति वाश्यालङ्कारे ऋजुमतिरधो यावदस्यारत्नप्रभायाः पृथिव्या उपरिनाधस्तनान् चुहकप्रतरकान् अथ किमिदं चुम्लकातर इति उच्यते इह लोका 器繼講牆購狀諾點狀課狀鼎鼎狀默默器端米米米米 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy