________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 米米米米米米米米米米米米米米米茶茶茶器 米 米 भाने क्षयोपशमस्य तत्तद्रव्याद्यपेक्षवचित्यसम्भवादनेकविध उपयोग: सम्भवति यथान व ऋजूमतिविपुलमतिरूपःततो विशिष्टतरमनोव्याकारपरिच्छे दा पेशवाजानातीत्युच्यते सामान्यमनोरूपद्रव्याकारपरिच्छ दापेक्षयात पश्यतीति तथाचाह चर्णिशत् अहवा छउमत्यमाएगविरुखलवसमसंभे विविविको वड गसम्भवो भवनहाएत्य व ऋजम विपुलमदंगणं उवउगोअउविसेससामन्नत्य सुखबजज्जडू जाण पामत्ति भणियं नदोसो इति अत्रएगविहखचवसमलं भेवेति सामान्यतएकरूपेपि क्षयोपशमलं भेऽपांतराले द्रव्याद्यपेक्षया क्षयोपशमस्य विषमसम्मवाद्विविधोपयोगसम्भवो भवतीति तदेवं विशिष्टतरमनोद्रव्या कारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छे दो व्यवहारतो दर्शनरूप उक्त: परमार्थतः पुन: सोपि ज्ञानमेव यत: सामान्यरूपमपि मनोद्रव्या कारं प्रतिनियतमेव पश्यति प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनमतएवसूत्रे पि दर्शन चतुर्विधमेवोक्त न पञ्चविधमपि मन:पर्यायदर्शनस्य पर मार्थतोऽसम्भवादिति तथातानेव मनस्व न परिणमितान् स्कन्धान विपुलमति अभ्यधिकतरान् अईटतीयांगुलप्रमाणभूमि क्षेत्रवर्तिभिः स्कन्धे रधिकत रान् साचाधिकतरतादेशतोपि भवति ततः सर्वास दिच अधिकतरता प्रतिपादनार्थमा विपुलतरकान् प्रभूततरकान् तथा विशुद्धतरान् निर्मलतरान नुमत्यपेक्षयातीव स्फटतरप्रकाशानित्यर्थः स च स्फट: प्रतिभासो बातोपि सम्भवति यथा हिचन्द्रप्रतिभासतोघांततायङ्का व्युदासाय विशेषणांतर माह वितिमिरतर कान्विगतं तिमिरं तिमिरसंपाद्यो चमो येषु ते वितिमिरास्ततो यो: प्रकृष्ट तरपितितरपप्रत्ययः तत: प्राकृतलक्षणाखार्थे कप्रत्ययः एवं सर्वेष्वपि पदेषु यथायोग व्युत्पत्ति व्या वितिभिरकान सर्वथाश्रमरहितान् अथवा अभ्यधिकतरकान् विपुलतरकानितिहावपि शब्दवेकार्थाविशुद्धत रकान् मितिमिरकानेतावप्य कार्थो नानादेशजाहि विनेया भवन्ति तत: कोपि कस्यापि प्रसिद्धा भवतीति तैषामनुग्रहार्थमेकार्थिकपदोषन्यास: तथा क्षेत्रतो णमिति वाश्यालङ्कारे ऋजुमतिरधो यावदस्यारत्नप्रभायाः पृथिव्या उपरिनाधस्तनान् चुहकप्रतरकान् अथ किमिदं चुम्लकातर इति उच्यते इह लोका 器繼講牆購狀諾點狀課狀鼎鼎狀默默器端米米米米 For Private and Personal Use Only