SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 长業業業業業職能職業職業养業業带禁带紫器崇器蒂諾言 मेव ज्ञानमभिधेयं यदा पुनस्तहानभिधेयो विवच्यते तदैवं व्युत्पत्तिन्वीसामान्यग्राहिणी मतिरस्य स ऋजमति: तथा विपुलाविशेषग्राहिणी मतिरस्य सविपुलमति तं समासयो इत्यादि तन्मान:पर्यायज्ञानं हिविधमपि समासत: संक्षेपेण चतुर्विध प्रज्ञप्त' तद्यथाद्रव्यतः क्षेत्रातः कालतो भावतश्च तत्र द्रव्य तोणमिति वाक्यालंकारे ऋजुमतिरनतान् अनंतप्रादेशिकाम् अनंतपरमा खामकाम् स्कन्धान् विशिष्टैकपरिणतान् अईटतीयद्वीपसमुद्रांतर्वति पर्याप्त संञ्चिपञ्चेन्द्रियैमनस्व न परिणामितान् पुगलसमूहा नित्यर्थ: जानाति साक्षात्कारेण वगच्छति मासइत्ति इष्मनस्त्वपरिणति: स्कन्ध रालोचितं बाह्यमई घटादिलक्षणं साक्षादध्यक्षतो मन:पर्यावज्ञानी न जानाति किन्तु मनोद्रव्याणामेव तथाकपपरिणामान्यथानुपपत्तितोनुमानत: पाच भाष्यकत् जाणव ज्मणुमाणेणं इत्व' चैतदंगीकर्तव्यं यतो मूर्तद्रव्यालम्बनमेवेदं मनः पर्यायज्ञाममिष्य ते मतारस्वमूर्तमपि धर्मास्तिकायादिकं मन्यन्ते अतोऽनुमानत एवं चिन्तितमर्थमषबध्यते नान्यथेति प्रतिपत्तव्यं ततस्तमधिकृत्य पश्यतीत्युच्यते सत्र मनोनिमित्तस्याचक्षुर्दर्शनस्य सम्भवात् आह च चूर्णिकृतमुणियमत्वं पुण्यपञ्चक्राउनपेक्ख जेणमणोदव्यालंवर्ण मुत्तममुत्तया सोयछउमथोतं अणूमाणउपेक्स अतोपासणया भणियाइति अथवा सामान्यतएकरूपेपि माणइपासइते चेवविलमई अहियतराए विउलतराए विमुखतराए वितिमिरतराए जाणापासद् खेत्तत्रोणंउज्जु 米茶業需养業業業業养業器業業職業業叢茶業業器蒸業 थी। खेवथी 2 का कालथीभाभावथी त सिहां दद्रव्यथीं तो उ ऋजुमती म्यांमनु' धणी अनंता प अनंतप्रदेसीया बंधपणे परिणम्याचे तेपुदगलाने समुचे जाणेदेखें तं तिमज चे निश्चय वि विपुलमती अपिढी अंगुलप्रमाणे अधिकदिसि विदिसी चक्राकारे देखे विश्वस्तुना विस्तार सहितदेखे वि.रिजमती अमेचया यात्री निर्मल देखे वि०विशेषथी तिमरपणारक्षित देखे तेजिम एकचंद्रमानाबेचंद्रमा देखे तिमरपणा रक्षित For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy