SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir दीटी 黑米諾諾諾器带张米諾諾諾諾諾諾器器需器器器諾米諾 धमानयति तत्र को बैद्योयवमाविषमानौयरानः समर्पितवान् देवग्टहाणविषमिति राजा च स्तोकंविषदृष्ट्वाचकोपती वैद्योविज्ञपयामास देवसहस्त्र वेधौदं विषं तस्यादप्रसादं माकांचा राजावादीत् कथमेतदवसेयं स उवाच देव आनीयता कोपि जीणों हस्ती पानावितो राजा हस्ती ततो वैद्य न तस्य हस्ति नः पुच्छ देशे वालमेकमुत्माश्च तदीये र विर्ष सञ्चारितं विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तत्मवं विगच कुळन् दृश्य ते वैद्यच राजा नमभिधत्ते देव सोप्य ष हस्ती विषमयो जात: योग्य नं भक्षयति मोपि विषमयो भवति एवमेतद्विषं महसवेधि ततो राजा इस्तिहानिटूनचेतासं प्रत्य वाच अस्ति कोपि इस्तिन: प्रतिकारविधिः सोऽवादीत बाढमिति ततस्तस्मिन्न व बालरं गदः प्रदत्त: ततः सर्वोपि झटित्य व प्रशांता विषविकार: प्रगुणी वभूव हस्ती तुतोष राजा ती वैद्याय वैद्यस्य वैनयिकी बुद्धिः रहिएगणियाइत्ति स्थ लभद्रक थानके रथिकस्य यत्महकारफललु पित्रोटनं यच्च गणिकायाः सर्वपराशरूपरिवर्तनं ते अपियनयिकी बुद्धिफले से येत्यादि कयित्प रे कोपि राजा तत्पुत्राः केनाप्याचार्येण शिक्षयितुमारब्धा सोच तस्मै श्राचार्याय प्रभूतं द्रव्य दत्तवन्त राजा च दृष्यलोभो त मारयितुमिच्छति तैश्चपुत्रैः कथञ्चिदेतत् ज्ञात्वा चिन्तितमनाक मेघ विद्यादायी परमार्थ अगएगणियायरहियो७सौयासाडौदीहंचतणं अवसब्वयंचकूचस्म निम्बोदएयगोषोडगपडणंचस्क्वायो८ उवयो आपियो राजाई घाउपाय कीधा पिण तेनउघडे तेराजा हारीयोमानटलोवो तेजिम राजा अने पाचार्यने विनयफल दाधयु तिम विनीतने सर्वप्रमादिक पछ्या नोजवाव तत्कालफलदाथायेएक कथा चागए. जिम एकराजा तेहना जेनगर देसदेतेपनो परचक्री राजाछेतेस देस नगरमारतो यावेछे तदा चावतो जाणीने राजा'चौंतव्यो पांणी या तलावादिकनोके तेसर्वमध्ये विषषलाब जिम पावणडार पाणी पौवस्व तेमरस्ये इम 業整器器端雜誌张鼎鼎茶茶器器端张離麗雅雅器」 सूब For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy