________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ****** नंदी टी० भूवं जिघ्रन्ति तनपानीयमति प्रत्याससमवगंतव्यं तथैवकारितं रामा समुत्पाटितं पानीयं स्वस्थीवभूव च समस्तं कट कमिति स्थविर य वैविकीबुद्धिः लक्षणत्ति पारस्वीक: कोप्यश्व स्वामोकस्याप्य रक्षकस्य कालनियमनं कृत्वाश्व रक्षणमूल्य हावश्वौ प्रतिपन्त्रवान् सोपिचान स्वामिनो दुहिलास 311 भंवत ते ततस्ते नष्टाकायश्वोभव्याविति तयो क्तममीषामज्ञानां मध्येयो पाषाणभत कुतपानां वृक्षशिखरान्मुक्तानामपि शब्दमाकण्यं नत्रस्य ततो भव्यौ तेन तथै वापरीक्षिता ततो चेतन प्रदानकाले सोभिधत्ते मह्यममुकमश्च देहि अनस्वामीप्राह सर्वानप्यन्यानहान् सहाया किमताभ्यां तवेतिसने छति ततोऽश्व स्वामिना स्वभार्यायन्यवेदिभागातं च ग्टहजामाताक्रियतामेष इति अन्यथा प्राधानावश्या वेषग्टहीत्वावास्य तिमानच्छत् ततोऽस्वामीप्राच # लक्षणयुक्त नारह नान्यपि बहवोऽहाः संपर्वते कुटुंबचपरिवईते लक्षणयुक्तौ चे मावश्कौ तस्माक्रियता मेतदिति: ततः प्रतिपन्वन्तवादत्ता तस्मै स्वदुहिता कृतोम्ड इंजामातेति प्रश्न स्वामिन्नौविनयिको बुद्धिः गंठित्ति पाटलिपुरे नगरे मुरंडो राजा तत्र परराष्ट्रराजेनवीणि कौतुकं निमित्त प्रेषितानि तद्यथा गुढ सूत्र समायष्टिरलजितहारः समुहकोणतनाघोलित: नानिच मुण्ड नराज्ञा सर्वेषामप्यात्म पुरुषाणां दर्शिनानि परन केनापि ज्ञातानि तत पाका * रिताः पादलिप्राचार्याः पृष्टं राज्ञाभगवान्यूयं जानौतसूरय उक्तवं तोवाद'ततो सूत्रमुष्णोदके जिप्तमुष्णोदक संपर्काच्च विलीन मदनमिति लब्धः सूत्रस्यांत: यष्ठिरपि पानी ये क्षिप्ताततोगुरुभागो मूलमितिज्ञात समुहकेप्य ष्णोदके क्षिप्तजतु सर्वगलितमिति द्वारं प्रकटं बभूव ततो राजा मरीन्प्रत्यवादीत् भगवन् ययमपि दुविजयं किमपि कौतुकं कुरुतयेन तवप्रेषयामि तत: सूरिभिस्तुब मेकस्मिन्प्रदेशखंडमेकमपहाय रत्नानां भतंत तस्तथातत् खंडसीवितं यथा न केनापि लच्य ते भणिताच परराष्ट्रराजकीया: पुरुषा एतत् क्वाइतोरत्नानि ग्टहीतव्यःनि नशक्तवन्तरेवं कर्तु पादलिप्तसूरीणां वैनयकीवुद्धिः अगएक्ति कचित्रे कोपिराजास च परचकेण सर्वतोरोहमारब्धः ततस्तेन राज्ञा सर्वास्यपि पानीयानि विनाशयितव्यानीति विषकर: सर्ववपातितः कोपिकियति ****EXTENEWHEREIN* THEHHHH**"**WWHENEWHEWWE For Private and Personal Use Only