SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी किमपि मानुषं यातीतिनिश्चितं तच्चमानुषंकचित्त देगे हस्तिन्य उत्तीर्य शरीरचिंताकृतवत् कायिौं दृष्ट्वारानीति निश्चितं वृक्षावलग्न रक्तवस्वदशालेश दर्शनात्मभटकाभमौ इसिंनिवेश्योत्थानाकार दर्शनात् गुर्बोदक्षिण चरण निश्चमोचन निवेशदर्शनात् प्रजने काल्पति दृड्वस्त्रिया: प्रश्नानन्तरंघटनिपाते चैवं विमर्शःकतो यथेषघटोयत उत्पन्नस्तत्र व मिलितस्थापुत्रोपीति तत एवमुक्त गुरुणास विनयकारी चक्षुषा सानंदमौक्षितः प्रशंसितश्च द्वितीयं प्रत्य * वाच तबदोषाय विमयं करोपिन ममवयंहि शास्त्रार्थ मानोपदेश धिकता विमत्त युयमिति विश्वभ्यकारिणपिनयिकीवुधिः अत्यनत्ये ति पर्थ शास्त्र ना कल्पको मंत्री दृष्टांतोदहिकुडगउत्थु कलावउयति संविधानके लेहत्तिलिपि परिधानं गणिएत्ति गणितपरिक्षानं एतेचड़े अपिवै नयिकावुद्धिः कवेति खातपरिज्ञान कुगलेन केनाप्य तं यथैतत् दूरेजलमिति ततस्तावत्प्रमाणं खातं परंनोत्पन्न जलततस्तेखात परिज्ञाननिष्णाताय निवेदयामा: नो FB त्पन्न जलमिति ततस्तेनोक्तं पाणिप्रहारेण पार्शान्याहताहतानितस्तत: पाष्णिप्रहार समकालमेव समुच्छ लतं तब जलंखातपरिज्ञान कुशलस्यपुसो वैयिकिबुद्धिः पामेति बहवोन वमि जोहारवतीजगमः तत्र सर्वे कुमारा: स्थलान् हताश्वान् अनि वासदेवेन पुनयों लषीयान् दुर्बलो लक्षण * संपन्न: संग्टहीत: सच कार्यनिर्वाही प्रभूताशावहवयजात: वासुदेवस्य बनयिकीवहिः गद्दति कोपि राजा प्रथमयौवनि कामधिरूढस्तरुणि मानमेव रमणीयं सर्वकार्यक्षमंचमन्यमानास्तरुणानेव निजकटकेधारितवान् इहांस्तु सर्वानपि निषेधयामास सोन्यदाकटकेन गच्छन्नपांतराले अटियांपतितवान् तत्वच समस्तोपिजनस्त षापीद्यते ततः किंकर्तव्यतामढ चेता राजाकेनाप्य कादेव न हड्डपुरुष से मुखीपोतमंतरेणनायमापत्ममुद्रस्तरीत शक्यते ततो गषयंत देवपादाः कापि दृवमिति ततो राजासर्वस्मिन्नपि कटके पटहउद्घोषित स्तबकेन पिटभक्त न प्रच्छन्नो निजपितासमानीतोवर्तते ततस्तेनोक्तं ममपितावोस्तीति ततो नौतोराचः पर्खे राज्ञाच स गौरवं पृष्टः कथय महापुरुष कथमेकटके पानीयं भविष्यति तेनोक्तं देवरामभः: खैरंमुच्च तां यवते 紫紫器器器装器器業聚苯苯業業業職张影業 米张张鼎张器諾諾業業業器業需器業浆器器米器洲器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy