SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatm.org Acharya Shri Kallassagarsus Gyarmandir नंदीटी० 諾諾器需諾諾諾諾器深渊器罪 वचन मितितेनोक्त परिभावितं मयासर्व नान्यथा तव ज्ञानमिति ततस्तौइस्तपादान् प्रक्षाल्यतस्मिन् महासरस्सटेन्य ग्रोवतरोरधो विधामायस्थिती दृष्टौचकयाचित् गिरोन्य स्तजलभूत घटया स्त्रियापरिभाविता च तयोराकृतिस्ततचि तयामास नूनमेतौविहां सौ तत:च्छामि देशांतरगत निजपत्रा गमनमिति टट' तयाप्रश्न समकालमेव च शिरसोनिपत्यभूमौघट: शतखंड योभग्नः ततोटित्येवाविषयकारिणाप्रोचे गतस्ते पुत्रोधटव व्यापत्तिमितिवि सयकारोज तेम्म मावयस्यैवादीः पुत्वोऽस्या रहेसमागत वन ते याहिमात इस्त्रि वपुत्र मुखमवलोकय तत एव मुक्तासा प्रत्य जीवितेवायीर्वादशतानि * विसश्यकारिणः प्रयुजाना स्वस्ट जगाम दृष्टचोहालतजंघः खपत्रोटक्षमागतः ततः प्रणतास्वपखणा साचागीवाद निजपुवायप्रायुक्तं कथयामासच नैमित्तिके वृत्तान्त ततः पुत्वमाटावस्त्रयुगलं रूपकांश्च कतिपया नादाय विसभ्य कारिण: समय यामास अविनश्यकारी च खेदमायहम् स्वचेतसि अचि न्तयत् ननम गुरुणान सम्पर परिपाटितः कथमन्यथा न जानाम्येष जानातीति गुरुप्रयोजनं कृत्वा समागती ही गुरोः पाम् तत्र विमध्यकारी दर्शनमात्र एव थिरोनमयित्वा सतां लिपुट: स बहुमान मानंदा सावित लोचनोगुरो पादावतराशिरः प्रविष्यप्रणिपपात द्वितीयोपि च शैलस्तभ दूवमनागप्यनमित गात्र यटिर्मात्पर्य वन्हिसम्पर्क तो धूमायमानोऽवतिष्टते ततो गुरुस्त प्रत्यारेकिमिति पादयोर्नपतसिसमाच य एव सम्यक्पाठितः स एव पतिष्यति नाहमिति गुरुराच कथं त्वं न सम्यक्पाठित: तत: स प्राचीनं वृत्तान्तं सकलमचक्थत् यावदे तस्य ज्ञानं सर्व सत्यं नममेति ततो गुरुणा विस्मयकारी पृष्टः कथयवमा कथं त्वयेदं ज्ञातमितितत: सप्रामवायुमत्पादादेशेनविमर्शः कर्तुमारब्धो यथैतानि इतिरूपस्थपदानि सुप्रतितान्येव विशेष चिन्तायांतुकिं हस्तिन उतहस्तिन्याः तत्वकायिकों दृष्ट्वाइस्तिन्याइति निश्चितं दक्षिणे च पावें वृत्तिसमारूढ वहीवितान आन्दनविशीर्ण हस्तिनी कृतोदृष्टोन वामपा ततो निम्निये ननं वामेन चक्षुषाकाणेति नचान्य एवंविध परिकरोपेतः सिन्यामधिकढोगन्तुमईति सतोवाचं राजकीवं NEWWWWWWWWWWWWWEREDNIANEWWWCKNOM For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy