SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. भरेत्यादि इहातिगुरुकायें दुन्निवहत्वात्भरदूव भरतबितरणे समर्थाभरनिस्तरण समर्था:त्रयोवर्गास्त्रिवर्गालोक रूढयाधर्मार्थकामासदर्जनोपायप्रतिपा दकंवत्सूत्रयश्चतदर्थस्तौ विवर्ग स्वार्थीतयोमहोतं पेयालं प्रमाणमारोवाययसातथा विधाचवाहनन्वश्रुत निविता बुड्डयोवक्त मभिप्रेतास्ततोयद्यस्यास्ति वर्गा * सूवार्ध ग्टहीतसारत्व ततो श्रुतनिश्चितत्व नोपपद्यते नहि थुताभ्यास मन्तरेण त्रिवर्ग सूत्रार्थस्टडीत सारखं संभवति भत्रोच्यते इहप्रायोष्टत्तिमाश्रित्या श्रुत नित्रितत्वमुक्तं तत: स्वल्प श्रुतभावेपि न कश्चिदोषः तथा उभय लोक फलवती ऐहिके आमुनिकेच लोकेफलदायिनी विनय समुत्यावृष्टिर्भवति संप्रत्यस्या एव विनेव जनानुग्रहार्थमुदाहरणैः स्वरूपदर्शयति निमित्तेगाहा सौयागाचा गाथाहयार्थः कथानकेभ्योवसेय: तानिच ग्रंथगौरव भयात्मक्षेपे णोच्यते तत्र निमित्त इति क्वचित्पुरेकोपि सिह पुत्रकस्तस्य हौ शिष्यौ निमित्त शास्त्रमधीतवंतावेको बहुमानपुरखरं गुरोविनयपरायणोयत्किमपि गुरूपदिशति तत्मवंतथेति प्रतिपद्यस्व चेतसि निरन्तरंविश्थति विच यतश्च यत्रकापि संदेह उपजायते तब भूयोपि विनवेन गुरुपाद मूलमागत्यच्छति एवं निरन्तरं विमर्श पूर्व शास्त्रार्थ तस्य चिंतयत: प्रज्ञाप्रकर्षमुपजगाम द्वितीय व तज गाविकल: तौ चान्यदा गुरुनिर्देगात् क्वचित्प्रत्यासवेग्रामेगंतुप्रवृत्ती पथिचकानिचिन्महांति पदानिताव दर्शिता तव विरुश्यकारिणा पृष्टंभ्यो: पस्या मुनिपदानितेनोक्त किमवष्टष्टव्य हस्तिनोऽमुनिपदानि ततो विश्व कारी प्राह मैवं भाषिष्टः हस्तिन्या अमुनिपदानि सा च हस्तिनी बामे न चक्षुषाकाणा: तां चाधिरुढा गच्छति काचित् रानीसा च समर्ट का गुझे च प्रजने काल्पाऽद्यस्खोवा प्रसविष्यते पुत्रश्च तरया भविष्यति तत एव मुक्त सोविश्यकारीब्रूते कथमेतदवसीयते विचश्मकारीप्राह ज्ञानं प्रत्यय सारमित्यग्रे प्रत्ययतोव्यक्त' भविष्यति ततः प्राप्तौ तो विवक्षितं ग्रामंदृष्ट्वा चावासिता तस्य ग्रामस्य बहिः प्रदेशेमहासरसटे राजौपरिभाविता च हस्तिनी वामेन चक्षुषाकाणा अवांतरे च कचित् सदासचेडी महत्तम प्रत्यायोप्य से रानः पुत्रलाभेनेति ततः शब्दितो विवश्यकारिणा द्वितीयः परिभाषयदासचेडी 偿器器兼紫紫米紫米蒸紫米紫叢叢叢業茶業業諾器装器; 震驚罪叢叢叢叢黑紫器端業叢叢叢業業兼差差差差差差差 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy