________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी टी. 狀带諾狀諾諾諾諾諾諾諾器端諾諾諾諾諾諾柴米 स्ततस्तदपेचमावारकमपि तथा भिद्यमानं न युष्मादृयदुर्जन वचनीयतामाकन्दति एवमुत्तेजितो भूयः सावष्ठम्मं पर' प्रश्नयति ननु परिवनिमत्तभेदव्यव स्थापिता अप्यमी आभिनिवोधिकादयो भेदाज्ञानस्य त्मभूता उतानात्मभूता: किंचात: उभयथापि दोषः तथापि यात्मभ तास्तत: चौणावरणेपि तद्भाव * प्रसङ्गस्तथा चासर्वन वप्रागुक्तनीत्या तस्यापद्यते पथानात्मभूतास्तहिन ते पारमार्थिकासतः कथमाचर्यापेक्षो वास्तव भावारकभेदः तदपि न मनोरम सम्यक वस्तु तचापरिचानात् र चिसकल धनपटलविनिर्मक शारददिन मपिरिव समन्ततः समावस्त स्तोमप्रकाशन कस्वभावो जीवसस्य च तयाभूत खभावः केवलज्ञानमिति व्यपदिश्यते स च यद्यपि सर्वघाति नाकेवल नानावरणेनावियते तथापि तस्यानन्ततमो भागोनित्योहाटितएव अक्खरखा था तो * भागोनिच्च ग्याडियो जडू पुषसोविभावरिज्जानेण जीवो अजीवत्तणं पाविज्जाइत्यादि वक्ष्यमाणप्रवचन प्रामाण्यात् ततस्तस्य केवलज्ञानावरचाहत्तस्य ॐ धनपटलाच्छादि तस्यैव सूर्यस्य यो मन्दः प्रकाशः कोऽपांतराखावस्थित मतिज्ञानाद्यावरणक्षयोपशमभेद सम्पादितं नानात्वं भजते यथा घनपट लाहनस्य * मंद प्रकाथो अपान्तरालावस्थित कटकुयाद्यावरणविवरप्रदेशभेदतःसच नानात्वंक्षयोपशमानुरूपं तथातथा प्रतिपद्यमान: स्ववक्षयोपशमानुसारेणाभिधान न भेदम ते यथामतिज्ञानावरणक्षयोपशमजनित: समंदप्रकाशो मतिज्ञानं श्रुतज्ञानावरणक्षयोपशमननितः श्रुतज्ञानमित्यादि तत: यात्मस्वभावभूताज्ञान स्थाभिनिवोधिकादयो भेदातच प्रवचनोपदार्थतपरिस्थूलनिमित्तभेदतः पंचसंख्यास्तदस्तदपेक्षमावारकमपि पंचधोपवयं मानं न विरुध्यतेन चैवमात्मस्वभाव भूत वेचीणावरणस्यापि तनावप्रसङ्गो यत एते मतिज्ञानावरणादि क्षयोपशमरूपोपाधिसम्पादित सत्ताका यथा सूर्यस्य घनपटलातस्य मन्दप्रकाशभेदाः कटकुश्याद्य वरणविवरभेदो पाधिसम्पादितातत: कथंते तथा रूपक्षयोपशमभावे भवितुमईन्ति न खलु सकलधनपटल कटकुयाद्यावरणा पगमे सूर्यस्य नेतथा रूपामन्दप्रकाशस्तदा भवन्ति उक्त च कडविवरागय किरणागेइंतरिया नइदिणेसम्म जहते कामेछावगमे चोति जहतहमादूपि 1 ततो यथा जन्माद 諾諾雅諾潔米器狀器設識盤點器需器器端需 For Private and Personal Use Only