SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० = योगात् बोधस्वरूपता रूपसामान्यापेक्षया कि सकलमपि पानमसाभिरेकमभ्य पगम्यत एव तत: कोनोहानिरिति पथ हितीय: पक्षसहयुक्तमभिहत्वात् नहि नामविशेषतोपि चानमेवोपलभ्यते प्रतिप्राणिस्वसंवेदनप्रत्यक्षेणोत्कर्षापर्षदर्शनात् अथ वद्य त्कर्षापकर्षमात्र ददर्शनात् चान दस सावुत्कर्षाप कर्षों प्रतिप्राणिदेशकालाद्यपेक्षया यतमहषयो भिद्य ते नतः कथं पञ्चकपतानषदोषः परिस्थ रनिमितभेदतः पमधात्वस्य प्रतिपादनात् तथापि सकल *पातिक्षयो निमित्त केवलज्ञानस्य मन: पर्यायानस्य चामों पध्यादिवन्ध्युपेतस्य प्रमादलेयेष्यकलंकितस्य विशिष्टो विशिष्टाध्यवमयानुगतोऽप्रमादः तं सञ्जयम मव्ययमावरचियन विविरिष्टिमतो इति वचनप्रामाण्यात् भवधिज्ञानस्य पुनस्थाविधानिद्रियं कपिद्रव्य साचादवगमनिबंधनं क्षयोपशम *विशेष: मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं तथाग्रे वक्ष्यते उक्त च न गमावत' उहेण विसे मछपुग्छ भनिई एग तताहायत्तणत कहाधिवुडीयो जं अविचलिय सहावे तत्ते एग ततमहावत्तं नयतं तहेवल हा उक्करिभाषगरिमविसेमा र तम्हापरिपूरामो निमित्तभेदामो समयसिंहाचो उपबतिसंग उच्चिय आभिणियो हामोभेमोक्ष पादूक्षयोनिमित्त केवलनामा वनिमोसमए मगापज्जवनाणमोतहाविहा भष्यमाउत्ति भोलीनाणमता अणिं दिए संपिजोण उपसमो मसुवनाणाणं पुषक्षक्षण भेयादिलभेड यदण्ययभेदकतमित्यादि तदप्यनभ्य पगनिरस्तावात् दूरापासप्रसरं नरिवयं भयभेदमानतो भानस्य भेदमिकामः एकेनाप्यपग्रहादिना बहुपद्धविधवस्तु ग्रहयोपलम्मात् वदपि च प्रत्ययादिप्रतिपत्तिप्रकारभेदलत इत्यादि सदपि . नानाबाधामाधातुमचं वतस्ते प्रतिपत्ति प्रकारादेशकाखादिभेदेनानमयमपि प्रतिपद्यमानोनयमपि प्रतिपद्यमामान परिस्थ रमिमित्तभेदेन व्यवस्थापिता नाभि निवोधिकादीन जातिभेदानतिकामति तत: कथमेकसिबनेकभेदभावप्रसङ्ग उक'च नयपडिबत्ति विसे पाएगंमियो गभेयभावे मिजते तशा विसिह न जाए विसंधेड़ वदप्यवादीदाचार्यापेच्चे यावारकमित्यादि तदपि न मनोबाधाये यतः परिस्थ रनिमित्तभेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेद *REMIEREHENEWHEREHEN 米諾未来迷茫浙諾諾諾米諾器需業業熊熊雖然諾 KHANEE**** For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy