________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 米諾諾諾米米諾諾张张業器黑米黑米器業紧张黑米紫米 चया सकलमप्य करूपं ततः कथमाकारकस्य पञ्चरुपता येन तादात् धानखापि पञ्चविधो भेदः बहीने पथ स्वभावत एवाभिनियोधकादिको चानस्य भेदो नच खमावः पर्यनुयोगमनने न खल किमिदानो दक्षति नाकाथिमिति कोमि पर्यनयोगमावारति पो महती महौ यसो भवत: मेमुषी ननु यदि स्वभावत एवाभिनियोचादिको ज्ञानस्य भेदभगवतः सर्वत्रत्व हानिप्रसङ्गस्तथा हिचानमामनो धर्म सस्य चाभिनियोधादिकाभेदः स्वभावत एवाभिनिरोधादिको ज्ञानस्य भगवत: भेद: स्वभावत एवं व्यवस्थितः चीयावरणस्थापि सद्भावप्रसनः सति च सङ्काये पनाहगस्थेष भंगरसोप्यमवंचत्वमाप द्य ते केवळ ज्ञानभावतः समस्तवस्तुपरिच्छदाचासर्वसत्वमिति चेत् ननु यदा केवलोपयोगसमक्सदारेशत: परिषदसम्भवादस्यायस्येव तस्थाषि बलादे वासर्वच वमापद्यने नच वाच्य तस्य तदुपयोगएष न भविष्यति मात्मस्वभावत्वेन तस्थापि कमेश्योपयोगस निवारयितुमशक्यत्वात् केवलज्ञानानन्तर केव लदशनोपयोगवन्ततः केवलनानोपयोगकाले सर्वत्र व शेषनानोपयोगकाले या सर्वत्वमापद्यते सच्च विवसमतोऽनिष्टमिति पाचच मत्त गसहावत पभिणियोहाडू किं कमोभेदो नय विमेसामान सबविलयं जयोचरिमं पह पडिवक्तिविमेसानेगंमिग्रेमभेयभावायो पावरणविभेमो बिहमभावभेयं विद्या न भवे तम्मि यस सम्बेसिंग्बीणावरण पावई भावो तहम्मत्ता उमियज त्तिविरोहास चाणिहो परावि घसम्बन भाभिषिबोहार भावमोनियमा केव* लभावायोचेव सबन्न नयु विरुद्ध मणं तस्मादिदमेव युक्तियक्तं पश्यामो यदुतावग्रहचानादरम्य यावत्कर्षप्राप्तपरमावधिनानं तावत्सकलमप्य के तच्च सकलसं चितमशषवस्तुविषयत्वाभावात् अपरंच केलिनसच्च सकलसंजितमिति हावेष भेदो उक्तं च तम्हा अवमहामो पारभइ हेगमेव नापित्ति जुत्तक उमस्य स्मासगलं इयरंच केवलियो अत्र प्रतिविधीयते तब यत्तावयुक्त सकतमपौदं पानं चाय कस्वभावं ततो सत्य कस्वभावत्वाविश्वेषकिं कृतएष भाभिनियोधा दिको भेदति तवनय कखभाषता किं सामान्यतो भवताभ्य पगम्यते विशेषतो वा तब न तावदाद्यः पचः शितिमाधत्ते सिमाध्यतया तस्य बाधकत्वा For Private and Personal Use Only