________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir K* * नंदीटी. नचारित्व प्रभावतो नि:शेषावरगाहणादशेष देशज्ञानव्यवच्छेदेनेक रूपा अतिपरिक टा सर्ववस्तुपर्याय साक्षात्कारिणी विज्ञप्तिमसमति तथाचोक्त बथा जाथस्य रत्रण नि:शेषमलहानित: रूटकरूपाभिव्यक्तिचिप्तिस्तद्वदात्मनः 1 ततो मत्यादिनिरपेक्षं केवलनानं अथवा शुद्ध केवलं तदावरणमल कलंकस्य नि:शेषतोऽभ्युपगमात् सकलं वा केवलं प्रथमत एवाशेष तदावरणापगमतः संपर्णोत्पत्त: असाधारणं वा केवलं अनन्यसदृशत्वात् अनन्त वा केवलं जयानन्त वाकवलं च तत् ज्ञानं च केवलबानं ननु सकलमपोदं चानं चात्य कखभावं ततो सत्य कखभावत्वाविशेषे किं * कृता एष आभिनियोधकादि भेदो भय भेदकृत इति चेत् तथाहि वात मानिक वस्वाभिनियोधिकन्ज्ञानस्य जेयं त्रिकालसाधारण: सामान्य परिणामो ध्वनि गोचर श्रुतज्ञानस्य रूपिद्रव्याण्यवधिज्ञानस्य मनोद्रव्याणि मनःपर्याय चानस्य समस्तपर्यायान्वितं सर्ववस्तु केवलज्ञानस्य तदे* तदसमीचीनमेवं सति केवलचानस्य भेदबाहुल्य प्रसक्त : तथापि शेयभेदात् ज्ञानस्य भेदः यानि च यानि प्रत्येकमाभिनिवोधकादि ज्ञाना नामिष्यन्ते तानि सर्वाण्यपि केवलज्ञानेपि विद्यन्ते अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गादविषयत्वात्तथा च सति केवलि नोप्यसर्वचत्वास NEF: भाभिनियोधिकादि चानचतुष्टयविषयमानस्य तेनाग्रहश्याच चैतदिष्टमिति अयोच्यते प्रतिपत्तिप्रकार भेदत भाभिनियोधिकादि भेदः तथाहि न * यादृशी प्रतिपत्तिराभिनिबोधिज्ञानस्य तादृशी श्रुतचानस्य किं त्वन्या दृयौएवमवध्यादिज्ञानामामपि प्रतिपत्तय ततो भवत्य व प्रतिपत्तिभेदतो *धानभेदः तदप्ययुक्तमेव सत्य कस्मिन्नपि मानेऽनेकभेदप्रसक्तः तथाहि तहेशकालपुरुष स्वरूपभेदेन विविच्यमानमेके कं ज्ञानं प्रतिपत्तिप्रकारात्यन्त प्रति पद्य ते तन्त्र घोपि पच्च श्रेयान् स्यादेतदस्त्यावारकं कम्म तच्चानेकप्रकारं ततस्तभेदात् तदावार्यचानमप्यनेकतां प्रतिपद्यते ज्ञानावारकं च कर्म पञ्चधा पञ्चा *पनादौ तथाभिधानात्ततो ज्ञानमपि पञ्चधाप्ररूप्यते तदेतदतीव युक्त्यसङ्गतं यत आचार्यापेक्षयावारकमत पाचार्यभेदेच तने द: भाचार्य च चक्तिरूपाये * 靠彩兆業蓋茶器茶茶器茶 NEKHENNEDEHENHEWINNIMNEHWINNI *EXK#WAR For Private and Personal Use Only