________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी री 黑影響業諾業叢叢業署器業業兼差兼兼器器器紫米蒂器業 योभावाजोवस्थाअभूता अपि कर्मोपाधिसंपादितसत्ताकत्वात्तदभावे न भवन्ति तहदाभिनि बोधिकादयोपि भेदाज्ञानस्यात्ममता अपि मतिज्ञानावरणादि कर्मक्षयोपशमसापेक्षत्वा तदभावे केवलिनो न भवन्ति ततो ना सर्वन वदोषभावः उक्त च जमिहछ उमत्व धम्माइवानोंतिसिवाणं इयजइकेवलोणमाभि शिवोहाभावमिकोदोसो इतिपर आर प्रपन्चावयमुक्तयक्तितो ज्ञानस्य पक्षभेदत्वं परमनीषां भेदानामित्यमुपन्यासे किश्चिदसि प्रय जनमुत यथा कथंचि देष प्रत्तोऽसीति ब्रमः किं तदिति चेत् उच्यते इहमति थुते ताव देकन वक्तव्ये परसरमनयो: खामिकालकारणविषयपरोत्वसाधर्म्यात् तथापि यएवमति ज्ञानस्य स्वामी सएव त्रु तन्नान स्थापि जत्व मडूनाणं तत्यमुवनाणं जयसुयनाणं तत्वमडूनाणमित्यादि वक्ष्यमाणवचनप्रामाण्यात् ततः खामिसाधम्र्य तथा यावानेवमतिन्न नस्य स्थिति कालस्तावानेव अतज्ञानस्यापि तत्र प्रवाहापेक्षयातीतानागतवर्तमानरूपः सर्वएषकाल: अप्रतिपत्तिकजीवापेक्षया तु षट्षष्ठिमागरोपमाणि समधिकानि उक्तंच दोबारे विजया सुगयस्मतिन्त्र दुप अहवताई अडूरेगं भवियं नाणाजीवाणसवड्डा इति कालसाधर्म्य वयेंद्रियनिमितं मतिज्ञान तथा श्रुतज्ञानमपीति कारणसाधर्म्य तथा यथामति ज्ञानमादेशत: सर्वव्यादिविषवमेवं थुतज्ञानमपीति विषयसाधम्यं यथा च मतिज्ञानं परोक्षं तथा अ तज्ञानमपि परोक्षता चानयोरप्रे खयमेव मवकृतावच्यत इति परोक्षत्वसाधम्य तत इत्यं स्वाम्यादिसाधादेते मति श्र तेनियमादेकत्र वक्तव्य ते बावध्यादिनानभ्यः प्रागेव तद्भावएवावध्यादिज्ञान सद्भावात् उक्त च जंसामिकालकारणविसयपरोक्ख त्तहिं तुलादू तभाये सेमाणियतेसाईएमसयाई 1 नतु भवतामेकत्रमति अ ते प्रागेव चावध्यादिभ्यः परमेतयोरेवमतिश्रुतयोमध्य पूर्व मतिपश्चात् अ तमित्येतत्कथं उच्यते मतिपूर्व त्वात् श्रुतज्ञानस्य तथाहि सर्ववापि पूर्वमवग्राहादिरूपं मतिज्ञानमुदयते पश्चात् श्रुतं तथाचोक्तं चूर्णावपि ते सुवियम पुज्वयं मयंति किच्चा पुव्वं मडूनाणं कयंतभ्म पिट्टोसुयं नत्वेते मति श्रुते सम्यक्त्वोत्पादकाले युगपदुत्पत्तिमासादयतोऽन्यथा मतिज्ञानभावेपि श्रुता ज्ञानभावप्रसङ्ग सचानिष्ट स्त 諾諾諾器器器器: 業繼器杀器米米米米米器誰業张諾諾 For Private and Personal Use Only