SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ www.kobaithong Acharya Shri Kallassagarsun Gyarmandie Shri Mahavir Jan Aradhana Kendra ਵੀ ਵੀ EN**-835MEENER*KEDINERMENERMANE | पञ्चमो विकल्पः स्वभाववादिना तेहि स्वभाववादिन एषमाङः इह सर्वेभावा खभाषषशादुपजायते तथाहि मुदः कुभो भवति न पटादितन्तुभ्योपि पट उपजाय तेन भादि एतच्च प्रतिनियतं भयनं न तथा स्वभावता मन्तरेण घटासटमाटी कते तस्मात् सकलमिदंस्खभावकतमबसेयं पपि चास्तामन्यत् * कार्यजातमिह मुझपंक्तिरपि न स्वभावमन्तरेण भवितु माईति तथाहि स्थालौं धनकालादिसामग्री संभवेपि न कोकटकमुनानां पंक्तिरुपलभ्यते तस्माद्यद्य * दावे भवति यदभावे च न भवन्ति तत्तदन्वयव्यतिरेकानुविधायितत्कृतमिति स्वभावकृतामुगपंक्तिरप्यटव्या तत: सकलमेवेदं वस्तुजातं स्वभाव हेतुकमेव - सेबमिति तत: एवं स्वत: इतिपदेन लभाः पञ्चविकल्पा: एवं परतदूत्यनेनापि पचलभ्य ते परत इति परेभ्यो व्याहतेन रूपेण विद्यते शखबमामात्यर्थः* एवं नित्यत्वा परित्यागेन दश विकल्पा लब्धाः एव मनित्य पदेनापि दश सर्वपि मिलिताविंशतिः एते च जीव पदार्थेन लब्धाः एवम जोवादिष्वप्यष्टष पदार्थषु प्रत्य के किंगतिबिकल्पा लभ्यन्ते ततो बिंगतिर्नवगुणिता गतशीत्य तरं कियावादिना भवति तथा न कस्यचित् प्रतिक्षण मनवस्थितस्य पदार्थस्य क्रियासम्भवति उत्पत्त्यनं तरमेव विनाशान इत्येवं ये बदन्ति ते अकियावादिन: तथाचाहुरेकेक्षकाः सपि संस्कारा अस्थिराणाकृत: कियाभूतिर्येषां कियावकारक सेववोच्च ते एतेचामादि नास्तित्व प्रतिपत्ति लक्षणा अमुनोपायेन चतुरशीति संख्या दृष्टय्या पुण्यापुण्य वर्जित शेष जीवाजीवादि पदार्थ है सप्तकन्यासस्तथैव च जीवादि सप्तक घ्याधः प्रत्येकं स्वपरविकल्पोपादानं असत्वादात्मनो नित्यानित्यविकल्पौनस: कालादीनाच पश्चानामधस्तातषष्ठौं यह छानन्यस्य ने दूर यहच्छावादिनः सर्वप्य कियावादिन एव केचिदपि क्रियावादिनस्तत: माक्यहच्छानोपन्यता तत: एवं विकल्पाभिलापः नास्तिजीवः स्वतः कालतइति इत्य कोविकल्पः एवमीस्वरादिभिरपि यदृच्छापर्वतिः सर्वे मिलिता: षट्विकल्पा: अमीषांच विकल्पानामर्थः प्राग्वद्भावनीयः न वरं यह छावादिना मते पथकेते यहच्छावादिन उच्यते दूह ये भावानां सन्नानापेक्षयान प्रतिनियतं कार्यकारण भावमिच्छन्ति किन्तु यहच्छायाते अदृच्छावादि 辦张能諾諾諾諾米器器端洲紫器器器器器諧器带 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy