________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नदा टा 433 紧器类器端装業叢叢器端端米雅業業影業器黑糖米糕: नस्तथाच ते एवमानखल प्रतिनियतो वस्तुना कार्यकारण भावस्तथा प्रमाणेनाग्रहणात्तवाहिशालकादपि जायते शालको गोमयादपि वन्हिरूपजायन्ते परणिकाष्ठादपि धमादपि जायते धूमोग्नों धनसम्पादपिकंदादपि जायते कदली वीजादपि बटादयोवीजातुप जायन्ते शाखैक देयादपि ततो न प्रति * नियत: कचिदपि कार्यकारणभाव इति यह छात: कचित्किंचिद्भवतीति प्रतिपत्यव्यं न खल्वन्यथा वस्तु सद्भावं पश्यन्तोन्यथात्मानं प्रेक्षावन्तः परिक्त अयंतीति यथा चस्वत: षट् विकल्पा लब्धास्तथा नास्तिपरतः कालतइत्य वमपि षट्विकल्पालभ्यन्त सर्वेपिमिलिता: द्वादश विकल्पाजीवपदेलब्धाः एषमजीवादिष्वपिषट् मुपदार्थेषु प्रत्य के द्वादशविकल्पा लभ्यन्ते ततो हादशभिः सप्तगुणिताश्चतुरशोतिर्भवन्ति प्रक्रियावादिनां विकल्पाः तथा कुत्सितमानम चानंतदेषामस्था स्तोति अन्नानिकाः अतोऽनेक स्वरादितिमत्वोंय इकप्रत्ययः अथवा अज्ञानेन चरंतीति अन्नानिका: असंचिंत्य कृतं वन्धनै फलादि प्रतिपत्तिलक्षणास्त थाहि ते एव माज्ञानं श्रेयस्मिन् सति परस्परं विवाद योगतश्चित्तकालयादि भावतो दीर्घतर संसारमह तथापि केनचित्पुरुषेणान्यथा देथिते सति वस्तुनि विवक्षितो ज्ञानीज्ञानगर्वाधमात मानसस्तस्योपरिकलुष चित्तस्तेनसह विवाद मारभते वियादेच क्रियमाणेतीत्र तीव्रतर चित्तकालुष्यभावतो: इंकारतच प्रभूततरा शुभकर्म बंधसंभवः तस्माच्च दीर्घतरः संसारः तथाचोक्त अन्नण अन्नहा देसियंमि भावमि नाणगव्वेश कुणविवायं कलुसियचित्तो तत्तोयसेवन्धो / यदा पुनर्नज्ञानमात्रीयते तदानाहकारसम्भवो नापि परस्योपरि चित्तकालुष्यभावसतो न कर्मबंधसम्भवः अपिच सचित्तकि यते कर्म * 'ध: सदारुण विपाको अतएवचावश्च वेद्यः तस्य तौबाध्यवसायतो निष्पन्नत्वात् यस्तु मनोव्यापार मंतरेण कायवाक् कर्म वृत्ति मानतोविधीयते न तवमन * सोभिनिवेशेस्ततो नासाववश्व वेद्योनापि तस्य दारुणविपाक: केवलमतिसुष्क सुधापक धवलित भित्तिगत रजोमल दूव स कर्मसङ्गः खत एवमुभाध्यक्साय पवनविचोभितोऽपयाति मनसोभिनिवेयाभावचा जानाभ्युपगमे समुपजायते ज्ञाने सत्यभिनिवेश सम्भवात् तस्मादज्ञानमेव मुक्षु णा मुक्तिपथ प्रवृत्त ना For Private and Personal Use Only