SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagarsun Gyanmandir Shri Mahavir Jan Aradhana Kendra www.kabatirth.org नंदी टी० EXKKRI *** भ्युपगन्तव्य न ज्ञानमिति अन्यत्वभवेत् यतोज्ञानस्याभ्य पगमो यदि ज्ञानस्य निश्चयः कर्तुपायेंत: तावता स एव नपार्यते तथाहि सर्वेपिदर्शनिन: परस्पर भिन्नमेव ज्ञानं प्रतिपत्रास्ततोन निश्चयः कत्तुं शक्यते किमिदं ज्ञानंसम्यग्नेदमिति उक्तञ्च सबेयमिहो भिन्न नाणं इतनाणिणोजउवेन्ति तौरड्नतउकाउ विणित्वउ एवमयंति भयोच्यत इयत्मकल वस्तुस्तोम साक्षात्कारि भगवदुपदेशावुपजायते जानं तत्सम्यक्नेतरत् अमर्यन मलावादिति सत्यमेतत् किन्तु म एव सकलवस्तु स्तोमसाक्षात्करोति कथं ज्ञायते तद्ग्राहक प्रमाणाभावात् अपिच सुगतादयोपिसौ गतादिभिः सकल वस्तुस्तोमसाक्षात्कारिणपूष्यन्ते तत् किं भुगतादि सकलवस्तुस्तोप्रमाक्षात्कारीति प्रतिपद्यतामस्माभिः किंवा भगपहईमान स्वामीति तदवस्थ एव निश्चयोभाषः स्यादेतत्किमत्र संशयेन यस्य पदारविन्दयुगलं प्राणिणं संबोदिवौकसः परस्पर महमहमिकया विशिष्ट विशिष्टतर विभूतिद्युतिपरिकलिताः शतसहन संख्यन विमाननियहे नसकलमपि नभोमण्डलमाच्छादयन्त महामवतीर्यपजादिकमातन्वतेस्म स भगवान् वर्तमान स्वामीसर्वज्ञोनशेषाः सुगतादयः मनुष्यादि मूढमनस्का अपि सम्भाव्यन्तेन देवासतो यदि शेषा अपि सुगतादयः सर्वज्ञा अभविष्यन् ताई तेषामपि देवाः पूजादेवाकरिष्यन् न च कृतवन्त तस्माच ते सर्वनाः तदेतद्दयनानुराग तरलित मनस्कतासूचकं यतो वईमान स्वामिनोदेवः समागत्व देवासथा पूजाकतवन्तः इत्य तदपि कथमवसीयतेभग * बतचिरातीतत्वेनेदानौं तसाव ग्राहक प्रमाणाभावात् संप्रदायादवसीयते इति चेतननुसोपि संप्रदायो धूर्त पुरुष प्रवर्तित: किंतुसत्पुरुषप्रवर्तित एवेति कथमव गंतव्यं तदृयापक प्रमाणाभावात् न वा प्रमाणकं वयंप्रति पत्तक्षमामाप्रापद पंचायताप्रसङ्गः चन्यज्ञमावाविनः स्वयम सर्वचा थपि जगतिखस्य सर्वच भावं प्रविकटविषवस्तथावधेद्रजालयशादयन्ति देवानितस्ततः सवरत: स्वस्थच पूजादिकं कुर्वतमातो देवागमदनादपि कथं तस्य सर्वज्ञत्व निश्चयमाथाचा भाषक एव स्तुतिकारसमंतभद्रः देवागमनभोयान चामरादि विभूतयः मायादिष्यपि हम्यतेनातलमसिनोमहान् भवतुवा बई 米米米米米米米米米米米米諾米米米米號開講講 *** ***** HERE For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy