SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टौ० 器器张器器器法器機器黑米諾諾諾器器器鉴課業 मामिछः यो येन गुणेन परिमिटितो न पुन: माधनीयः समिह उच्यते यथा सिद्ध मोदम सच कमसिहादिभेदादनेकविधः उन'च कम्मे मिष्य यविज्ञाएम तेजोगेय आगमे अत्यजत्ता अभिष्या एतबेकम्मएड्व। अत्रकर्मक्षयसिद्धनाधिकारोन्यस्य केवलज्ञानासम्भवात् अथवा सितंबद्ध मातं भमौकतमष्टप्रकार कर्ममेन ससिङ्घः पृषोदरादय इति रूपसिद्धिः सकलकम विनिमु को मुक्तावस्थामुपागत इत्यर्थः तस्य केवलनानं सिद्धकेवलनानं प्रवापि च शब्द: स्वगता केवलनाणंचसेकिंतंभवत्थकेवलनाणंभवत्थकेवलनाणंदुविहं पम्पत्तं तंजहा सनोगिभवत्थकेवलनाणंच अजोगिभवत्थ केव लनाणंच सैकिंतंसजोगि भवत्थकेवलनाणंसजोगिभवत्य केवलनाणंदुविहं पपत्ततं जहा पढमसमयसजोगि भवत्थ केवल से० तेअयहिवे कि किसतं तेके केवलज्ञान: के अहोगोतम केवलग्यांन तेहना दु०दोयप्रकार 50 काया तं तेजिमछेतिमकहेछ भ० भावतोमनुष्यछेति मतिणेजे केवलज्ञानपान्योलतेमनुष्यनेग्राह्या निर्मलथयार तेभणीतथाकूरादिकसीनोतेवलीउगेन होवलौरंधायनीतिमकर्मक्षयकर सितिममिचकेवली तपादिककरीने सिद्वथायो नही तेमाटे तथासकल कर्मसीझीषा कोधाभणीसिङ्घकेवलौर सेतेअथदिवे किकुण भन्नेमनुष्यनेभये अग्राह्याने निरमलथ यातेभणी तथाकुरादिक सोनातेवलीर रंधायेनची ते केवलीना दु० दोयभेदप० परुष्यात तेजिम छ तिम कहेछ सं० योगमादिकते पुदलग्रहीने मनकावा प्रवावे तेहनेकेवलम्यान कहीये १३गुणवाचे प० चउदमे गुणहाणे जेमनादिकना जोगरहितडवे तथालेस्थादिक रहितकोये तेअयोगीर मे तेहियेकिं० कुण संमनादिकनाजोग सहितभा मनुष्यना भवमांहि केवलज्ञानकरी सहित तेहनाःर दु० वेपकारप० प्ररुवातं तेकहेछे 50 प्रथमसमय केवलज्ञान *उपनावे के पप्रथमसमयनाजोग सहितपणे जेवत के केवलज्ञान: अण्वीयादिक समयाडवा छेकेवलज्ञानपाम्याते पपढमसमयमा सं संजोगपणासहि 器諜罪羔點點黑點洲器業樂器紫米諾諾器器諜罪業 भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy