________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 萧器端端諾諾諾諾柴柴業器器端需器崇洲紫器器端米 शब्द बापूर्णपर्यायं यत तमभिमानचिह्न न पडिहत्वमुडमायं पहिरड्यंच जायचाउगो तस्य संघमन्दरगिरि पक्षेत नन्दनं बन सन्तोषस्तथाहि तत्र स्थिता: साधबोनन्दन्ति तच्चविविधमामोषध्यादिलन्धि संकुलतया मनोहरन्तस्य सुरभिः शीलमेव गन्धस्तेन व्याप्तस्य अथवा मनोहरत्वं सुरभियोल गन्ध विशेषणं द्रटव्यं जीवदयेत्यादि जीवदया एव सुन्दराणि स्वपरनिई तिहेत तया कंदराणि तपखिना मावासभतत्वात् तथाच लोकेपि प्रतीतहिंसायव *स्थितस्तपखोति जीवदयासुन्दर कन्दराणि तेषुयउत्पावल्येन कमशवजयं प्रतिदर्पिता उद्दर्पिता मुनिवरा एव थाक्यादि बगपराजयान्म गेन्द्रदूव मुनिवर बगेन्द्रासैराकीर्णो व्याप्तस्तस्य तया मन्दरगिरिर्गुहा सुनिष्यन्दवन्ति चन्द्रकान्तादो निरत्नानि भयंति कनकादि घातवोदीप्तायौषधयः संघमन्दरगिरि पक्षेत अन्य य व्यविरेक लक्षणायेहेतबसेषां शतानिहेतु शतानितान्येवधातवः कुयुक्तिव्युदामेन तेषां स्वरूपेश भास्वरत्वात्तथाप्रमलंत निस्वन्दमाना निनायोपथमिक भावस्पंदत्वात् रत्नानि दीप्ता जाज्वल्यमानाऔषधयः भामर्पोषध्यादयोगुहा मुव्याख्यान यालोरूपासवस्वस तथा सस्य सम्बरे गलंतरयणदित्तोसहिगुहस्स१४ संत्ररवरजलपगलियउज्भारप विरायमाणहारस्म सावगज़णपउररवंत मोरनच्छतकुह विधेब्रह्म वयरुपसुगंधवासनाउलेवीके तिहांअनेकभव्यजीवजाईरने रतिमानेकेजी तीर्थंकररुपमेकने जीवदयारूपवाणीसुमनोहरदगुफाळकल्याणीरुप मनोहरमणखणौगुकाअनेखोइछ मु०साधुवाधाररूपप्रधानघणासखरार गुणाकरीभस्याम माकंदचदा तिणेकरीनेभयाछे हे हेतुनाकारणनानय नाविभक्तिनासमयपधा धातुनाम वर्णमेरसरुपीयानीझरणाझरेछेअनेनेगमरुपसाततत्वनाद्राकर जिममेरपर्यतनेविषेअनेकप्रकारनारत्नानोउद्योतमपि तदीपेछेगु० गुफामांहि अनेकप्रकारनौगोषधीनो अगारधर के तिमभगवंत रुपमेकने विग्यानचारित्ररूपरत्नने उद्योतकरीसहितकेगु० दीपाविवारुपजी 黑米黑米米米米器器需聚能器采誤器 भाषा For Private and Personal Use Only