SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टीम *लक्षणे द्वितीयार्थे षष्ठी अथवा सम्बन्धविध क्षार्याषष्ठी यथा माषाणामधीयादित्यत्रयदाइत्व भूतस्य संधमन्दरगिरेयन्मादात्मतहन्द इति महात्यशब्दाध्याह रापेक्षयाषष्ठी तथा दुर्गतीप्रपन्ततमात्म्यानं धारयतीतिधर्मः स एव वररत्नमण्डिताचामीकर मेखलायस्य स धर्मावररत्नमण्डितचामौकर मेखलाक: शेषा तिक प्रन्ययस्तस्य दूर धर्मोहिविधोमल गुणरूप उत्तरगुणरूपश्च तत्रोत्तर गुणरूपोरत्नानिमूलगुणरूपस्तुमेखलानखलु मूलगुणा रूप धर्मात्मकचामीकर मेखला विशिष्टोत्तर गुणरूप वररत्नविभूषण विकलाशोभते नियमेत्यादि इमोछित शब्दस्य व्यवहितप्रयोगः ततश्चायमर्थः नियमा एव इन्द्रियदमरूपाः * कनक शिलातलानि तेष उचितानि उपलति चिनान्येवकूटानि यस्मिन् स तथा तस्य इह मन्दरगिरे कूटानामुचितत्वमुज्वलत्वं भासुरत्वंचसुप्रतीतं * संघमन्द गिरिपक्षेत चित्तरूपाणि कुटान्युषितानि अशुभाध्यवसाय परित्यागादुचलानि प्रतिसमयं कर्ममल विगमात्वलन्ति उत्तरोत्तरमवार्थस्परगन भासुरत्वात् तथानंद ति मुरासुरविद्याधरादयोयवतचन्दनवनमशोकसहकारादि पादपन्दनंदनंच तहनच नन्दनवनलतावितानगत विविधफलपुष्यप्रवाल साल तया मनोकरतीति मनो हरंलिहादिभ्यः इत्यच् प्रत्ययः नन्दनं वनश्च सन्मनोहरञ्च तस्य सुरभि स्वभावो यो गन्धसेन उद्दमाय बापूर्ण: उनमा चित्तडम नंदणवणमणहर सुरभि सौलगंधधमायस्स 13 जीवदयासुंदरकंदडहरियमुणिवरमइदइन्द्रसहेउसयधातुप भाषा * अतिहिसोभनाकले तिमतीर्थकररुपमेरुपचषाणरुपी खाछे उ तेजिममेकनिर्मलज अतिहिदेदीप्यमाननानाप्रकारमाकूटछ तिमीमगतरुपमेरुनाउज लातेनिर्मलचित्तरूपकुटके देदीप्यमानछे नं०जिममेरुनंदनेकरौदेवतानेमनोहरथानंदकर्तागुणवंतछे नेदेवतानेपरतिउपजेतिवारिनंदनवनेमावीरतिपा* मेछतिमहाभगवंतरुपनंदनवननेविषे भव्यजीवनासताभागता भावीस्वामीसणीनेरतिपामेछेसु०भलार माचाररुपजसकीर्तिकमी यौलबतरुपनंदनवनने 職業兼差兼柴柴柴能兼养米米米米米號涨涨涨涨涨猪 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy