________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं शेषाणामपि परस्परं भाषनीयः न वरं सम्बयो समंताति सर्वत: सर्वामु दिग्विदिक्ष समन्तात् सः रेवात्मप्रदेश: सर्व विशुद्धपाई के उक्त च चूर्णी सम्मति सव्वासु दिशि विदिसासु समंता इति सव्यायप्पएमेसु सव्वेमु वा विमुछि फडगेर इति अव सव्वायष्य एसेसुइत्यादिस्तीयार्थे सप्तमी EHE भवति च रतीयार्थे सप्तमी यदाच पाणिनिः स्वप्राकृतलक्षणाव्यत्येयोप्यासामित्यत्र सूबे रतीयाथै यथाति सुतेसु पलं किया पुहवी इति अथवा समंता' इत्यत्र स इत्यवधिज्ञानीपराममय ते समता इति ज्ञानाशेषं तथैव अथ विमवधिज्ञानं केषामसुमतां भवतीति चेत् उच्यते देवनारको तीर्थकतामवश्यं मध्यगतं तिरश्चाम्तगतं मनुष्याणां तु यथा क्षयोपशममुभयं तथाचोक्त प्रन्नापनायां नेरयाणं भंते किं देखोही सव्वो चेव संखिज्जाणिवा असं खिज्जाणिवा जोयणाजाण पासमग्गो अंतगएणं ओहिनाणेणं मग्गोचेवसखिज्जा णिवा असंखिज्जाणिवा जोयणाई नाणदू पासद् मझगएणं अोहिनाणणं सव्वनो समंता संखिज्जाणिवा असंखि धिम्याने करीने पु० भागलेज चे निश्चयकरी से. उतकृष्टा संख्याता लगेच असंख्याता / जोजोजनालगे जा जाणे ग्यान करी पा देखे दर्शनकरी भाषा ते जिहां जाम तिहां दर्शन निश्चय हुडू न० पाछला अंतगत उ० अवधग्यान नो धगो म अवधि ज्ञान करीने पाकला ज वस्तु चे निद्यय संख्याता या. अथवा म. असंख्याता / जो जोजनालगे ना जाणे पा देखे पा० वेडपावतीना भ• अंतगत उ० अवधि न्याननो धनी ते अवधि म्यानकरीने पा. वेडपासजनिचे सं० सङ्ग्याता वा अथवा अ० अमचाता 2 जो जोजना लगे जा जाणे पा. देखे म मध्यगत कवियोछे उ० ते अवध ज्ञाननोधणी अवधज्ञाने करीने स सर्वदिशि विदसी लगे सं० सङ्ख्याता अथवा 10 असंख्याता जो जोजनानगे जा जाग पादेखे से सेएह अ० अनुगामिक 著差差差叢叢叢業茶器茶器紫叢叢業業崇聚苯器类器; 黑米諾諾業業樂器器器需罪米器器器器需辦张器黑米 खब For Private and Personal Use Only