SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टीम *देशातोन्य व उक्त च चउतिठाणरमाणिय सव्वाईणि होति फहाणि दुठाणि याणि मौसाणि देशपाईणि सेसाणि पथ किमिदं रसस्य चतुःस्थानक *विस्थामकवादि उच्यते इह शुभप्रकृतीनां रस: क्षीरखण्डादिरसोपमोशुभप्रकृतीनां तुनोंवघोषातश्यादिरसोपमः उक्तंच घोसाइनिंबुषमो असुभाण सुभाणवीरखण्डवमो क्षीरादिरसन स्वाभाविक एकस्थानक: इयोस्तुकर्षयोपरावर्त ने कृते सति योऽवशिष्यते एक कर्षक: सद्विस्थानक: बयाणांकर्षणा मावत ने कृते सति एकः कर्षोऽवशिष्ट विस्थानकः चतुणों कर्षाणामावर्तने कृते सत्युकरति य एकः कर्षः सः चतुःस्थानक: एक स्थान कोमिच रसोजल लविंदुचुलकाई चुलुकप्रहत्वजलिकरकरककुभद्रोणादि प्रक्षेपान्मन्दमन्दतरादि बद्धभेदत्वंप्रतिपद्यते एवं हिस्थानकादयोपिएवं कर्मणामपि चतुःस्थानकादयो रसाभावनीयाः प्रत्येकमनंतभेदभानच कर्मणां चैकस्थान करसात् हिस्थानकादयोरसाः यथोत्तरमनागुता घेदितव्याः उक्त च अनन्तगुणियोकमेणियरे तत्र अशुभप्रकृतीनां चतुःस्थानकरसम्बन्धः प्रस्तररेषाास बैरनन्तानुबन्धिभिः कोधादिभिः क्रियते दिनकरातपथोषित तडागभूरेखा सदृशैरप्रत्याख्यान संज: क्रोधादिभिस्त्रिस्थान करसम्बन्ध: सिकताकणसंहति गतरेखासदृशैः प्रत्याख्यानावरणसंजईिस्थानकर सम्बन्धो जबरेखा सहशेस्तु संज्वलनसंझरेक स्थानकरसम्बन्धः शुभप्रकृतीनां पुनरैतदेव व्यत्यासेन योजनौयं नवरंदिस्थानकादारभ्य तथाचोक्त पव्वयभमौवालुयजलरेहा सरिससंपराएसु चउठा पाई असभा मेसयाणं तु वव्यामो इतिशेषकाणां शुभप्रकृतीनां व्यत्यासो द्रष्टव्यः सच हिस्थानकादारभ्ययथोक्तं प्राक् पथ कथमवसीयते यदुत हिस्थान कादारभ्य व्यत्यासोनेक स्थानकादारभ्य उच्यते शुभप्रकृतीनामेकस्थानकरसम्बन्धस्यासम्भवात् असम्भव कथमिति चेत् उच्यते इहात्यन्त विशुद्धो वर्तमान: शुभप्रकृतीनां चतुःसानकमेव रसमावनाति ततो मन्दमन्दतरविशुद्दौ विस्थानकहिस्थानकं वा संशाहा यांत वर्तमानस्य शुभप्रकृतयोवन्धमेव नाया Ho सकुतस्तस्यामवस्थायां तजतरसस्थानकचिन्तायां अपि नरकगतिप्रायोग्यं बनातीति संलिष्ट स्वापि वैकियतै जमादिकाः प्रकृतयोवन्धमावान्नि तासामपि 生暴器兼業業器装紧器紧器装养养業業罪恶黑業業帶 黑米养業職業聽器兼職賺养养業業罪業。聯影業職業鑑器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy