SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. सभावतो विस्थानकस्यैव रसस्य बन्धो नकस्थानस्य ततः शुभप्रकृतीनां व्यत्यासोबोजनाहिस्थानकरसम्बन्धादारभ्य कर्तव्या तथाशुभप्रकृतीनामेकस्थान कप्यापि रसस्व वन्धो भवतीति कथमवसे यमुच्यते इस हिधावातिन्योशुभप्रकृतयस्तद्यथा सर्वघातिन्यो देवघातिन्यश्च तत्र या: सर्वघातिन्यस्ता जघन्य पदेपि हिस्थानकएव रसो बन्धमायाति नकस्थानकाथा खाभाष्यात्तथाहि चपकवेश्यारोहेपि बच्चासंपरायगुणस्थानकचरमसमयेपि वर्तमानस्य केवल ज्ञानावर या केवलदर्शनावरणायो रसम्बन्धो द्विस्थानक एवेति नैकस्थानक: वास्तु देवघातिन्य सानां श्रेण्यारो भावे अश्वमागताना नियमात्मवघातिनमेव रसं बध्नाति यत उक्त कर्म प्रकृतौ पमेदिगायवन्धन्ति यो सव्वघाईणि सर्वघाती चरसो जघन्यपदेपि हिस्थानको दुठाचिबाणि मौसाणि देसघाईणि सेसा णीति वचनात्ततो न श्रेण्यारोहाभावेतासामेकस्थानकरसम्बन्धसंभवः श्रेण्यारोहेत्वनिक्तिवादरसं परायगुणवानकाइयोः संख्य येषु भागेषु गतेषु सत्य ततकड़मेकस्थानकरसम्बन्धसम्भवः तदानोंच ज्ञानावरणचतुष्टय दर्थनावरणबय पुरुषवेदांतरायपञ्चकर्मलन चतुष्टयरूपाः सप्तदशप्रकृतीय सिरिय षा *बन्धमेव नायांति तइंधहेतुव्यवच्छेदात् ततो न तासामेकस्थानरसान्धसम्भवः सप्तदशानां तु प्रस्तीनौ सदा बन्धसंभवादेवस्थानको ररुबन्धः प्राप्यते उतच पायरणम व्यब' पुसं जलतरायपवडीयोचलठाणापरिणयायोति चउठाणाचोसेसायो पत्र पठायपरिणयापति एकस्वामकपरिणतारस्थानकपरि गाताश्चतुःस्थानकपरिणताच त्यर्थः शेषं सुगम तत: सप्तदशप्रकृतीनामेकस्थानकरसम्बन्धसम्ममातपेक्षया शुभप्रकृतीनामेकस्थानकरसम्बन्धादारभ्य योज नारुतासर्वघातीनिच रसस्सहकामि सकलमपि स्वपात्य ज्ञानादिगुणमुपनन्ति तानि च खरूपेण ताबभाजगवत् निच्छिद्रापि तमिवातिशयेन स्निग्धा नि द्राक्षेवतनु प्रदेशोपचितानि स्कुटिकाच सहकारबच्चातीव निर्मलामि उक्त च जो घाए सविनयं सवलं सोहोए सव्वाइरसो सोनिच्छिङ्डो निहोतणु मोफलिमहरविमको यानि च देशघातीनि रमस्थईकानि तानि स्वधात्यं ज्ञानादिगुण देशतो नन्ति वृदयेऽवश्वं क्षयोपशमसकनवात्तानि च स्वरूपेया NXXHWA 亲密影業聯带来紫米茶茶米米諾諾能影業 蒂蒂諾张张莽莽業著紫蓬蓬算靠著凝器器装器带著業 D For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy